________________
११३
तृतीये आख्याताध्याये प्रथमः परस्मैपादः [दु० वृ०]
‘स्यति-स्यतस्-स्यन्ति-स्यसि-स्यथस्-स्यथ-स्यामि स्यावस् स्यामस्-स्यते-स्येते-स्यन्तेस्यसे-स्येथे-स्यध्वे-स्ये स्यावहे-स्यामहे'। धातोः पराणि स्येन संहितानि त्यादीनि भविष्यन्तीसंज्ञकानि भवन्ति । भविष्यन्तीप्रदेशा:- "भविष्यति परियन्त्याशीःश्वस्तन्यः" (३।१।१५) इत्येवमादय : ।। ४४८।।
[क० च०]
स्यसं० । इह परिगणनं सर्वविभक्तीनां स्यसंहितत्वनिरासार्थम् । ननु वर्तमानादिवत् संज्ञामुक्त्वा संज्ञिनिर्देशः कथं क्रियते चेत्, उत्तरत्र सूत्रे स्यसंहितानीत्यस्यानुवर्तनार्थम् । तदयुक्तम्, तत्रापि संज्ञानिर्देशं कृत्वा संज्ञिनो निर्दिश्यन्ताम् । एवं च सति ‘स्यामि-स्यावस्' इत्यादौ स्यन्ति स्यदित्यादौ च दीर्घस्याकारादिविधेश्च विप्रतिपत्तिः परिहता भवति ? सत्यम् । विचित्रार्थमिति । केचित्तु अधातोरपि दीर्घविधिरसन्ध्यक्षरविधिश्च ज्ञापितोऽनेनेत्याहुः । तन्न, अन्यत्र प्रयोजनाभावात् । अत्र तु पाठसामर्थ्यादपि दीर्घादिकं सिद्धमिति । न च विभक्त्यन्तरस्य संहिततावारणार्थ : पाठ इति वाच्यम्, 'त्यादीनि' इति पदस्याकृतत्वेनैव तनिरस्तम् ।। ४४८ ।
[समीक्षा]
द्र० – सूत्र सं० ४४० (३।१।२४) । पाणिनीय व्याकरण में एतदर्थ 'लुट' लकार का यादृच्छिक प्रयोग किया गया है - "लृट् शेषे च' (अ० ३।३।१३) ।। ४४८।
४४९. द्यादीनि क्रियातिपत्तिः [३।१।३३] [सूत्रार्थ ] ‘स्यत्-स्यताम्-स्यन्' आदि १८ प्रत्ययों की क्रियातिपत्ति' संज्ञा होती है ।। ४४९ । [दु० वृ०]
‘स्यत्-स्यताम् - स्यन् - स्यस्-स्यतम्-स्यत-स्यम्-स्याव-स्याम-स्यत-स्येताम्-स्यन्तस्यथास्-स्येथाम्-स्यध्वम्-स्ये-स्यावहि-स्यामहि' धातोः पराणि स्येन संहितानि द्यादीनि क्रियातिपत्तिसंज्ञकानि भवन्ति । क्रियातिपत्तिप्रदेशाः- “अड् धात्वादिस्तिन्ययतनीक्रियातिपत्तिषु" (३ । ८ । १६) इत्येवमादयः । एताः पूर्वाचार्यप्रसिद्धा अन्वर्था इह ज्ञाप्यन्ते ।। ४४९