________________
११२
कातन्त्रव्याकरणम्
[समीक्षा]
द्र० - सूत्रसं० ४४० (३ । १ । २४) । पाणिनीय व्याकरण में एतदर्थ 'लिट्' लकार का प्रयोग है - "परोक्षे लिट् ” (अ० ३।२।११५) || ४४५ । ४४६. श्वस्तनी [३।१।३०]
[ सूत्रार्थ ]
‘ता-तारौ-तारस्’ आदि १८ प्रत्ययों की 'श्वस्तनी' संज्ञा होती है || ४४६ । [दु० वृ० ]
'ता- तारौ - तारस्-तासि-तास्थस्-तास्थ-तास्मि - तास्वस्-तास्मस् - ता- तारौ - तारस्- तासेतासाथे-ताध्वे-ताहे-तास्वहे - तास्महे' इमानि वचनानि श्वस्तनीसंज्ञकानि भवन्ति । श्वस्तनीप्रदेशा:- " भविष्यति भविष्यन्त्याशीः श्वस्तन्यः ” (३|१|१५)
इत्येवमादयः ।। ४४६। [समीक्षा]
द्र ०- सूत्रसं० ४४० (३।१।२४) । उक्त के लिए पाणिनि ने 'लुट्' लकार का यादृच्छिक प्रयोग किया है - "अनद्यतने लुट्" (अ० ३।३।१५) ।। ४४६ । ४४७. आशी: [ ३।१।३१ ]
[ सूत्रार्थ ]
'यात्-यास्ताम्-यासुस्' आदि १८ प्रत्ययों की 'आशी : ' संज्ञा होती है || ४४७ । [दु० वृ० ]
‘यात्-यास्ताम्-यासुस्-यास्-यास्तम्-यास्त-यासम् - यास्व- यास्म - सीष्ट-सीयास्ताम्सीरन्-सीष्ठास्-सीयास्थाम्-सीध्वम्-सीय-सीवहि - सीमहि' इमानि वचनानि आशी:संज्ञकानि भवन्ति । आशी : प्रदेशाः 'आशिषि च परस्मै " (३ |५|२२)
इत्येवमादयः ।। ४४७ ।
--
66
[समीक्षा]
द्र ० - सूत्र सं० ४४० (३ । १ । २४) । पाणिनि ने एतदर्थ आशीर्लिङ् लकार का प्रयोग किया है - " आशिषि लिङ्लोटौ " (अ० ३।३।१७३) ।। ४४७ । ४४८. स्यसंहितानि त्यादीनि भविष्यन्ती [ ३।१।३२ ] [ सूत्रार्थ ]
'स्यति-स्यतः - स्यन्ति' आदि १८ प्रत्ययों की 'भविष्यन्ती' संज्ञा होती है || ४४८ ।