________________
१११
तृतीये आख्याताध्याये प्रथमः परस्मैपादः पहि' इमानि वचनानि ‘ह्यस्तनी' - संज्ञकानि भवन्ति । ह्यस्तनीप्रदेशाः- “मास्मयोगे हस्तनी च" (३।१।२३) इत्येवमादयः ।।४४३।
[समीक्षा]
द्र० -- सूत्र सं० ४४० (३।१।२४) । पाणिनि ने एतदर्थ 'लङ्' लकार का व्यवहार किया है - "अनद्यतने लङ्' (अ० ३।२।१११)।।४४३।
४४४. एवमेवाद्यतनी [३।१।२८] [ सूत्रार्थ] 'दि-ताम्-अन्' इत्यादि १८ प्रत्ययों की ‘अद्यतनी' संज्ञा होती है ।। ४४४ । [दु० वृ०]
एवमेवाद्यतनीसंज्ञकानि भवन्ति । अद्यतनीप्रदेशाः - "मायोगेऽद्यतनी" (३।१।२२) इत्येवमादयः ।।४४४।
[क० च०]
एवम्० । ननु कथं पृथग्योगो गुरुकरणं च । ह्यस्तन्यद्यतन्यावित्येव विधीयताम् ? सत्यम् । तदा परस्मैपदात्मनेपदयोर्यथासङ्ख्यमुभयपदसंज्ञा स्यादिति शङ्कानिरासार्थ पृथग्योगकरणमिति कश्चित् | अन्ये तु युगपद् उभयसंज्ञानिरासार्थमित्याहुः । विचित्रार्थमित्यपरे ।।४४४ ।
[समीक्षा
द्र० - सूत्रसं० ४४० (३।१।२४)। पाणिनि ने एतदर्थ कृत्रिम (= यादृच्छिक) 'लुङ्' शब्द का प्रयोग किया है – “लुङ्' (अ० ३।२।११०) ।। ४४०।
४४५. परोक्षा [३।११२९] [सूत्रार्थ] 'अट्-अतुस-उस' आदि १८ प्रत्ययों की. 'परोक्षा' संज्ञा होती है ।।४४५। [दु० वृ०]
'अट्-अतुस्-उस्-थल्-अथुस्-अ-अट्-व-म-ए-आते इरे-से-आथे-ध्वे-ए-वहे-महे' इमानि वचनानि परोक्षासंज्ञकानि भवन्ति । परोक्षाप्रदेशाः- “परोक्षा' (३।१।१३, २९) इत्येवमादयः ।। ४४५।