________________
११०
कातन्त्रव्याकरणम्
२. अथ सामान्याश्रयणं कष्टमित्याह - अथवेति (क० च०) ।।४४०।
४४१. सप्तमी [३।१।२५] [सूत्रार्थ] 'यात्-याताम्-युस्' आदि १८ प्रत्ययों की ‘सप्तमी' संज्ञा होती है ।।४४१ । [दु० वृ०]
'यात्-याताम्-युस्-यास्-यातम्-यात-याम्-याव-याम-ईत-ईयाताम्-ईरन्-ईथास्ईयाथाम्-ईध्वम्-ईय-ईवहि-ईमहि' इमानि वचनानि सप्तमीसंज्ञकानि भवन्ति । सप्तमीप्रदेशाः- "विध्यादिषु सप्तमी च" (३।१।२०) इत्येवमादयः ।। ४४१।
[समीक्षा]
द्र० - सूत्र सं० ४४० (३।१।२४)। पाणिनीय व्याकरण में सप्तमी के लिए लिङ् लकार का प्रयोग किया गया है – “विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्' (अ० ३।३।१६१) ।।४४१।
४४२. पञ्चमी [३।१।२६] [सूत्रार्थ] 'तु-ताम्-अन्तु' इत्यादि १८ प्रत्ययों की पञ्चमी संज्ञा होती है ।।४४२। [दु० वृ०]
'तु-ताम्-अन्तु-हि-तम्-त-आनि-आव-आम-ताम्-आताम् अन्ताम्-स्व-आथाम्-ध्वम्ऐ-आवहे-आमहे' इमानि वचनानि पञ्चमीसंज्ञकानि भवन्ति । पञ्चमीप्रदेशाः"पञ्चम्यनुमतौ" (३।१।१८) इत्येवमादयः ।। ४४२।
[समीक्षा]
द्र० - सूत्र सं० ४४० (३।१।२४)। पाणिनि ने एतदर्थ कृत्रिम लोट् लकार का प्रयोग किया है – “लोट् च" (अ० ३।३।१६२) ।।४४२।
४४३. शस्तनी [३।१।२७] [सूत्रार्थ ] 'दि-ताम-अन्' आदि १८ प्रत्ययों की 'हस्तनी' संज्ञा होती है ||४४३ । [दु० वृ०] 'दि-ताम्-अन्-सि-त-त-अम्-व-म-त-आताम्-अन्त-थास्-आथाम्-ध्वम्-इ-वहि