________________
१०९
तृतीये आख्याताध्याये प्रथमः परस्मैपादः १०९
४४०. वर्तमाना [३।१।२४] [सूत्रार्थ ]
'ति-तस्-अन्ति --- ए-वहे - महे' इन १८ प्रत्ययों की ‘वर्तमाना' संज्ञा होती है ।। ४४०।
[दु० वृ०]
'ति-तर-अन्ति-सि-थस्-थ-मि-वस्-मस्-ते-आते-अन्ते-से-आथे-ध्वे-ए-वहे-महे' इमानि वचनानि वर्तमानासंज्ञकानि भवन्ति । वर्तमानाप्रदेशा:- “सम्प्रति वर्तमाना" (३।१।११) इत्येवमादयः ।।४४०।
[वि० प०]
वर्तमाना । सज्ञिसामानाधिकरण्येऽपि वर्तमानेतिसंज्ञानिर्देशस्यैकत्वादेकवचनम्, सामान्याश्रयत्वात् । सज्ञिनां बहूनां पश्चात् सम्बन्धः । अथवा ति वर्तमाना. तस् वर्तमाना, अन्ति वर्तमाना इत्यादि प्रत्येकं सम्बन्धो लुप्तप्रथमाबहुवचनो वा निर्देशः । तीत्यारभ्य महेपर्यन्तं लुप्तजस्कं पदम् । एवमन्यत्रापि ||४४०।
[क० च०]
वर्तमाना । अथ सामान्याश्रयणं कष्टमित्याह - अथवेति । अथ प्रत्येकमभिसंबन्धे दुःखं स्यादित्याह – लुप्तेति ।। ४४०।
[समीक्षा]
कातन्त्रव्याकरण में 'ति-तस्-अन्ति' आदि १८० प्रत्ययों की वर्तमाना आदि १० संज्ञाएँ की गई हैं, परन्तु पाणिनि ने 'तिप्-तस-झि-सिप्-थस्-थ-मिप्-वस्-मस्' इन ९ प्रत्ययों की परस्मैपद तथा 'त-आताम्-झ-थास्-आथाम-ध्वम्-इट्-वहि-महिङ्' इन ९ प्रत्ययों की आत्मनेपद संज्ञा करके 'तिप्' आदि प्रत्ययों का विधान “लस्य" (अ ३।४।७७) सूत्र के अधिकार में दिखाया है - "ल: परस्मैपदम्, तङानावात्मनेपदम्' (अ० १।४।९९, १००)। इसी प्रक्रिया के अन्तर्गत "वर्तमाने लट, परोक्षे लिट्' (अ० ३।२।१२३, ११५) आदि सूत्रों द्वारा वर्तमान आदि अर्थों के विवक्षित होने पर लट् आदि लकारें विहित हैं |
[विशेष वचन]
१. अथवा ति वर्तमाना, तस् वर्तमाना, अन्ति वर्तमाना इत्यादि प्रत्येकं सम्बन्धो लुप्तप्रथमाबहुवचनो वा निर्देशः । तीत्यारभ्य महेपर्यन्तं लुप्तजस्कं पदम् (वि० प०)।