________________
१०८
कातन्त्रव्याकरणम्
तस्मात् केवलस्मशब्दयोगेऽपि स्यादिति पूर्वपक्षः स्थित एव चेद् भ्रान्तोऽसि । माशब्दे स्थिते स्मशब्दस्य तत्सम्बन्धितां वक्तुं शक्यते । केवलस्मशब्दस्त्वतीतवचन एवेति वर्तमानैव तत्र बाधिका | पनी- अकृतद्वन्द्व इत्यादि । ‘स्ममायोगे' इत्यकरणानेह द्वन्द्वः, न हि मास्मशब्दोऽप्यस्तीति वररुचिः। अथ विवक्षा गरीयसीत्याह - अथवेति । इदं तु शर्ववर्मणो मतम् । अन्येषान्तु मते प्रयोगोऽपि दृश्यते । यथा 'जुगुप्सत स्मैनमदुष्टभावम्' इत्यादि ।। ४३९ ।
[समीक्षा]
'मास्म' शब्द के प्रयोग में उभयत्र समानविधि का उल्लेख दृष्ट है। कातन्त्रकार ने अद्यतनी-शस्तनी विभक्तियों का विधान किया है, जबकि पाणिनि ने लुङ् तथा लङ् लकार का - "स्मोत्तरे लङ् च" (अ० ३।३ । १७६) ।
[विशेष वचन] १. पृथग्योगात् केवलमायोगे न स्यात् (दु० वृ०)। २. भाष्यकारेण तु न चिन्तितमेतत् (दु० टी०)।
३. अतीतकाल एव वर्तमाना बाधिकेति मास्मशब्दसंबन्धिनः स्मशब्दस्य वारणार्थतैव, अतीते तु वारणं न घटते (क० च०)।
४. स्ममायोग इत्यकरणान्नेह द्वन्द्वः । न हि मास्मशब्दोऽप्यस्तीति वररुचिः (क० च०)।
५. अथ विवक्षा गरीयसीत्याह – अथवेति । इदं तु शर्ववर्मणो मतम् । अन्येषान्तु मते प्रयोगोऽपि दृश्यते । यथा 'जुगुप्सत स्मैनमदुष्टभावम्' इत्यादि (क० च०)।
[रूपसिद्धि]
१. मास्म करोत् । मास्म + कृ + उ + दि । प्रकृत सूत्र द्वारा 'मास्म' के योग में 'कृ' धातु से ह्यस्तनीसंज्ञक दि-विभक्ति का प्रयोग, उ-विकरण, ऋ तथा उ को गुण एवं दकार को तकारादेश ।
२. मास्म कार्षीत् । मास्म + कृ + सिच् + दि । प्रकृत सूत्र द्वारा अद्यतनी विभक्ति का प्रयोग, सिच् प्रत्यय, वृद्धि, सकार को षकार तथा दकार को तकारादेश ।। ४३९।