________________
१०७
तृतीये आख्याताध्याये प्रथमः परस्मैपादः १०७ ४३९. मास्मयोगे शस्तनी च [३।१।२३] [सूत्रार्थ]
'मास्म' शब्द के योग में धातु से ह्यस्तनी तथा अद्यतनी विभक्तियाँ होती हैं ।। ४३९।
[दु० वृ०]
मास्मशब्देन योगे धातो स्तनी भवति, चकाराद् अद्यतनी च । मास्म करोत्, मास्म कार्षीत् । व्यस्तेऽपीच्छन्ति केचित् - स्म करोन्मा । पृथग्योगात् केवलमायोगे न स्यात् ।। ४३९ ।
[दु० टी०]
मास्म० । 'मास्म' इत्यनेन योगो मास्मयोगः, अकृतद्वन्द्वः समुदायोऽङ्गीक्रियते । व्यस्तेऽपीत्यादि । माश्च स्मश्च मास्मौ ताभ्यां योग इति पक्षः । पृथग्योगात् केवलमायोगे न स्यादिति । मास्मयोगे धातोरिति संबन्धाद् ह्यस्तन्यद्यतन्योरसम्बन्धाद् यथासंख्यमपि नास्तीति भावः । अथवा मायोगे ह्यस्तन्यद्यतन्यौ स्मेन चेति विदध्यात्, प्रयोगश्च दृश्यते 'कामक्रोधौ स्म मा पुष' इति । परोऽपि कश्चिदाचष्टे - स्म उत्तरोऽधिको यस्मान्माशब्दादिति । भाष्यकारेण तु न चिन्तितमेतत् । तृतीयानिर्देशेऽतिव्यवधाने प्रतिपत्तुं शक्यत एव, योगग्रहणमिह स्पष्टार्थम् ।। ४३९।
[वि०प०]
मास्म० । मास्मशब्दोऽयमकृतद्वन्द्वः समुदायोऽङ्गीक्रियते । 'मास्म' इत्यनेन योगो मास्मयोगः । व्यस्तेऽपीत्यादि । ते हि मा च स्म च मास्मौ, ताभ्यां योग इति भन्यन्ते । नन्वत्र पक्षे द्वन्द्वात् परं श्रूयमाणस्य योगशब्दस्य प्रत्येकम् अभिसम्बन्धादेकैकयोगेऽपि कथन्न भवतीत्याह - पृथग्योगादिति । अन्यथा मास्मयोगे हस्तन्यद्यतन्याविति कुर्यात् । न चैवं यथासङ्ख्यप्रसङ्गो हस्तन्यद्यतनीभ्यां सम्बन्धस्याविवक्षितत्वाद् मास्मयोगे धातोरिति संबन्धः । अथवा 'मायोगे ह्यस्तन्यद्यतन्यौ स्मेन च' इति विध्यात् ।। ४३९ ।
[क० च०] ___मास्म० । पृथग्योगात् केवलमायोगे न स्यादिति वृत्तिः। अथव केवलमायोगे मा भूत्, केवलस्मयोगे कथन्न स्यात् ? नैवम्, “स्मेनातीते" (३।१।१२) इत्यनेन वर्तमानैवास्ति बाधिका, तदयुक्तम् । अतीतकाल एव वर्तमाना बाधिका इति मास्मशब्दसंबन्धिनः स्मशब्दस्य वारणार्थतैव, अतीते तु वारणं न घटते इत्युक्तमेव,