________________
११५
तृतीये आख्याताध्याये प्रथमः परस्मैपादः अतः षष्ठीलक्षणस्तत्पुरुषः एवायभित्यालोच्याह - षण्णामिति । सार्वधातुकमिति पूर्वाचार्यप्रसिद्धेयं संज्ञा निरन्वया स्वभावतो नपुंसकलिङ्गमिति ।। ४५०। ॥ इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायामाख्याते तृतीयाध्याये
प्रथमः परस्मैपदपादः समाप्तः॥
[क० च०]
षडाद्या: । षट् च ता आद्याश्चेति । ननु “दिक्संख्ये संज्ञायाम्' (अ० २।१।५०) इति नियमात् कथमत्रासंज्ञायां कर्मधारयः स्यात् ? सत्यम्, “पूर्वकाले क्त्वा" इति ज्ञापकादनित्योऽयं नियमः । यद् वा कर्मधारयस्याग्रहणे इदमपि कारणान्तरमिति | “परोक्षायां च" (३।५।२०) इत्यस्य वैयर्थ्यं तु द्वित्वबहुत्वयोरित्यनेनैव सिद्धत्वादिति ।। ४५०।
॥ इति वियाभूषणाचार्यविरचितायां व्याख्यायामाख्याते तृतीयाध्याये
प्रथमः परस्मैपदपादः समाप्तः॥
[समीक्षा]
सार्वधातुक संज्ञा दोनों ही व्याकरणों में की गई है । कातन्त्र में चार विभक्तियों की यह संज्ञा है, जबकि पाणिनीय व्याकरण में सामान्यतया सभी तिङ् (१८ प्रत्यय-तिप् से लेकर महिङ् तक) तथा शप् आदि शित् प्रत्ययों की सार्वधातुक संज्ञा का विधान किया गया है – “तिङ्शित् सार्वधातुकम्” (अ० ३।४।११३) । ‘स्य-तास्-सिच्' प्रत्ययों के 'तिङ्-शित्' न होने से ‘लुट्-लुङ्-लुट्लुङ्' लकारें सार्वधातुकसंज्ञक नहीं रह जाती तथा तिप् आदि के णल् आदि आदेश हो जाने के कारण लिट् लकार का भी सार्वधातुकत्व नहीं रह पाता । इस प्रकार कातन्त्रकार का निर्देश स्पष्टार्थक तथा सरलताबोधक है । 'काशिकावृत्ति तथा न्यास
१. आपिशलास्तु 'तुरुस्तुशम्यम : सार्वधातुकासुच्छन्दसि' इति पठन्ति (का० वृ० ७।३।९५)। २. स्त्रीलिङ्गः सार्वधातुक शब्द: आपिशालिना सञ्ज्ञात्वेन प्रणीत : (का० वृ० - न्यासः
७।३।९५)।