________________
कातन्त्रव्याकरणम् ७. वस्तुतस्तु वचनग्रहणाभावे स पचतीत्यादिषु - - - - - - - कालं तदाश्रयसाधनं चाभिदधति स्वभावात् (क० च० ३।१।४)।
८. वस्तुतस्तु अर्थपर एवायं निर्देशः,शब्दपरत्वे लक्षणापत्तेः (क० च०३।१।६)।
९. वस्तुतस्तु क्रियालक्षणमाह - सा च पूर्वापरीभूतावयवैवेत्यादि (क० च० ३।१।९)।
१०. वस्तुतस्तु सम्प्रतिग्रहणं वर्तमानाया एककालनियमार्थं वर्तमानकाल एव वर्तमानेति (क० च० ३।१।११)।
११. वस्तुतस्तु भूतस्य यः शेषक्षणो भविष्यतश्च समीपे भवन्नारोपितवर्तमानो द्विविध उच्यते (क० च० ३।१।१६)।
१२. वस्तुतस्तु गिरीणां नित्यप्रवृत्तत्वं नास्त्येव (क० च० ३।१।१६)।
१३. ननु यत्र वस्तुतो गमनं पानं च ह्यस्तनं तत्र कथमद्यतनीत्याहह्यस्तनस्याविवक्षयैवेति (क० च० ३।१।१६)।
१४. वस्तुतस्तु प्रतिषेधोऽत्र वारणार्थः, वारणं पुनरनिष्पन्नकार्यं प्रत्येव घटते न त्वतीते (क० च० ३।१।२२)।
१५. वस्तुतस्तु संज्ञाप्रकरणेऽपठितत्वान्नेदं संज्ञासूत्रमिति (क० च० ३।२।१)।
१६. वस्तुतस्तु अन्तर्भूतेनर्थस्य कित:कर्मकर्तृविवक्षया रुचादिवचनादात्मनेपदमिति (क० च० ३।२।३)।
१७. वस्तुतस्तु कर्तुरिति सम्बन्धे षष्ठी न तु पञ्चमी (क० च० ३।२।८)।
१८. वस्तुतस्तु विचित्रार्थ एवाकारः, अत एव पाणिनितन्त्रे न दृश्यते (क० च० ३।२।८)।
१९. वस्तुतस्तु “ओजसोऽप्सर०" इत्यादिनात्र सलोपो नास्तीति व्याख्यास्यते । अतो 'विद्वस्यते' इत्यत्र नास्ति सलोप इति ब्रूमः (क० च० ३।२।८)।
२०. वस्तुतस्तु 'गल्भाञ्चकार, गल्भाञ्चक्रे देवदत्तेन' इति प्रयोगो भवत्येव (क० च० ३।२।८)।
२१. वस्तुतस्तु शुन्भधातोरयं प्रयोगः (शोशुभ्यमाना – क० च० ३।२।१४)।
२२. वस्तुतस्तु अत एव ज्ञापकात् क्विबन्तस्यैव गत्वम् । तेन 'तच्छ्लक्ष्णः' इत्यादौ न गत्वम् (क० च०३।२।२३)।
२३. वस्तुतस्तु 'अचीकरत्' इत्यादौ प्राग द्विर्वचने ह्रस्वे वा विशेषो नास्तीति कृत्वा पौर्वापर्यं न चिन्तितमिति (क० च० ३।२।२६)।
२४. वस्तुतस्तु आग्नायादेव सर्वविप्रतिपत्तिनिरासः (क० च० ३।२।२७)। २५. वस्तुतस्तु चकारकरणं कर्तर्यनुवर्तनार्थमेव (क० च० ३।२।३०)। २६. वस्तुतस्तु प्रकृतत्वाद् धातुमात्रानुवृत्तिरेव प्राप्यते (क० च० ३।२।३९)।