________________
कातन्त्रव्याकरणम्
[विशिष्ट वचन]
१. प्रयुज्यते इति प्रयोगः। प्रयोगादवधेः कालस्य विशेषो ज्ञेयः, अर्थात् पदान्तरसंबन्धे (दु० वृ०)।
२. 'यावद्भुङ्क्ते ततो व्रजति' इति वर्तमानसामीप्यस्य तद्ग्रहणेन ग्रहणात् पदाद वा वर्तमानता गम्यते । अत्र हि स्नानादिक्रियानन्तरं भोजनम्, ततो गमनमित्यनेन क्रमेण क्रियायामभिनिर्वय॑मानायां भविष्यद्भोजनमपेक्ष्य स्नानादौ वर्तमाने भाविगमनमपेक्ष्य च यावच्छब्दः प्रयुक्तस्ततः प्रभृति वर्तमानस्य विवक्षितत्वादिति भावः (दु० टी०)।
३. 'भाषते राघवस्तदा' इति भूतेऽपि वर्तमाना सिद्धा, तत्कालक्रियायास्तस्मिन् काले वर्तमानत्वात्. (वि० प०)।
४. प्रयोगादवधेरिति वृत्तिः । पूर्वसूत्रेण स्वसंज्ञया यस्मिन् यस्मिन् काले या या विभक्तयो विहिताः, शिष्टप्रयोगात् तासां विभक्तीनां तस्मादन्योऽपि कालविशेषोऽवगन्तव्य इत्यर्थः (क० च०)।
५. नियतप्रयोगा हि केचिदव्ययाः (क० च०)।
६. कदेत्यादि । श्वस्तनीभविष्यन्त्योर्विषये वर्तमानाविधायकं “विभाषा कदाकोः " (अ० ३।३।५) इति पाणिनिः । तदभावेऽस्मन्मतेऽपि शिष्टप्रयोगाद् भवति (क० च०)।
७. ननु परेण भविष्यन्मात्रे सप्तमी विधीयते, अस्मन्मते तु प्रार्थन एवेत्यर्थभेदः परेण सह । नैवम्, प्रार्थनविवक्षायां सप्तमी विधाय भविष्यन्मात्रे लक्षणा कर्तव्येति न दोषः (क० च०)।
[रूपसिद्धि]
१. यावद्भुङ्क्ते ततो व्रजति । यहाँ भविष्यद् अर्थ में वर्तमाना विभक्ति का प्रयोग हुआ है । भुज् + न + ते, व्रज् + अन् + ति ।
२. अधीष्व माणवक! पुरा वियोतते विद्युत, क्षिप्रं कुरु कटं पुरा गच्छसि ग्रामम् । यहाँ पर भी आसन्न भविष्य में वर्तमाना का प्रयोग | वि + द्युत् + अन् + ते, गम् + अन् + सि ।
३- ५. कदा भुङ्क्ते, कदा भोक्ष्यते, कर्हि भोक्ता | कदा शब्द के योग में वर्तमाना, भविष्यन्ती तथा जनी विभक्तियों का प्रयोग | भुज् + न + ते, भुज् + स्यते, भुज् + ।