________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
८७
६-८. कदा बुभुजे, कदा भुक्तम्, कदा भुक्तवान् । भविष्यद् अर्थ में परीक्षा विभक्ति आदि का प्रयोग । भुज् + ए, भुज् + क्त + सि, भुज् + क्तवतु + सि ।
९-१७. को भवतां भिक्षां ददाति, दास्यति, दाता वा । कतरो भवतां भिक्षां ददाति, दास्यति, दाता वा कतमो भवतां भिक्षां ददाति, दास्यति, दाता वा । किम् - शब्द के प्रयोग में वर्तमाना आदि का प्रयोग, दा + ति, दा + स्यति, दा +ता ।
१८-१९. को भवतां पाटलिपुत्रमगच्छत्, अगमदिति वा । किम्शब्द के प्रयोग . में भूतकालिक ह्यस्तनी-अद्यतनी विभक्तियों का प्रयोग । अट् + गम् + अन् + ति, अट् + गम् +त् ।
२०-२७. यो भवतां भिक्षां ददाति, दास्यति, दाता वा, सस्वर्गलोकं याति, यास्पति, याता वा । यो भवतां भिक्षामदात् स स्वर्गलोकमगमदिति । दा+ति, दा + स्यति, दा + ता; या + ति, या + स्यति, या + ता । अट् + दा + त्, अट् + गम् + ति ।।४३३।
४३४. पञ्चम्यनुमतौ [३।१।१८] [सूत्रार्थ] अनुमति अर्थ में वर्तमान धातु से पञ्चमी विभक्ति होती है ।।४३४| [दु० वृ०]
कर्तुमिच्छतोऽनुज्ञा अनुमतिः, सा च वर्तमानभविष्यविषयैव । अनुमतौ वर्तमानाद्धातोः पञ्चमी भवति । एवं कुरु, कटं कुरु, तृष्णां छिन्धि, भज क्षमाम्, कुरु दयाम् ।।४३४।
[दु० टी०]
पञ्च० । अनुमननमनुमतिः। एवमादिकं कर्तुमिच्छतः कश्चिदनुज्ञां कामचारं ददातीति ।।४३४।
[वि० प०]]
पञ्चमी० । एवं कुर्विति । डु कृञः हि, “तनादेरुः" (३।२।३७), "करोतेः" (३।५।४) इति गुणः, “अस्योकारः सार्वधातुकेऽगुणः" (३।४।३९) इत्यकारस्योकारः, “उकाराच्च" (३।४।३५) इति हिलोपः । छिन्धि इति । छिदिर, हि । रुधादित्वान्मध्ये नशब्दः, ततो "रुधादेविकरणान्तस्य लोप:'" (३४१४०) “हुधुड्भ्यां हेधिः " (३।५।३५) ।। ४३४।