________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः विनाशशालित्वात्, अतो नित्यपदमत्रावश्यकमित्यवश्यमङ्गीकर्तव्यम्, तेनावश्यमेव प्रयोगसमये यः प्रवृत्तो विद्यमानः स नित्यप्रवृत्त इति, तथा च ति देवदत्तो भवतीत्यपि नित्यप्रवृत्ते उदाहरणमिति न चतुर्विधत्वव्याघात इति । पाणिनिना तु सामीप्यवर्तमाने तु "वर्तमानसामीप्ये वर्तमानवद् वा" (अ० ३।३।१३१) इति सूत्रस्य विद्यमानत्वाद् मांसं न खादतीत्यत्रापि मुख्यवर्तमान एव पदं निष्पाद्य पश्चान्नथ्योगाद् वृत्ताविरतनित्यप्रवृत्तभेदाद् द्विविध एव वर्तमान आदृतः । तथा च भर्तृहरिः
भूतः पञ्चविधः प्रोक्तो भविष्यश्च चतुर्विधः। वर्तमानो विधाख्यात इत्येकादशकल्पना ॥
(वा० प० ३।९।३८)। इत्यत्र परोक्षाह्यस्तन्यद्यतनक्रियातिपत्तिभेदाद् भूतः पञ्चविधः, अद्यतनश्वस्तनाशंसनभेदाद् भविष्यंश्चतुर्विधः । चित्तस्य विक्षेपादित्यादि । ननु यत्र चित्तस्य विक्षेपो नास्ति तत्र कथं परोक्षाया उत्तमपुरुषप्राप्तिः, यथा 'व्यातेने किरणावलीमुदयनः' इति 'चक्रे सुबन्धुः सुजनकबन्धुः' इति च ? सत्यम्, अत्र वर्द्धमानः"अट्युत्तमे वा" इति वक्तव्यबलादपरोक्षेऽपि परोक्षा स्यादित्याचष्टे, तन्न । विक्षिप्तचित्तकर्तृकक्रियायां वक्तव्यस्य साफल्यात् कथमेतत्साधनार्थं भविष्यतीति सिद्धान्तस्त्वयमेव (श्रेयान्) ग्रन्थानुकूलयत्नानामनेकेषां प्रत्यक्षाणां सम्भाव्यमानार्थमनुमीयमानोऽप्रत्यक्ष एवेत्युत्तमपुरुष: प्रवर्तत इति महान्तः । वयं तु प्रत्यक्षेऽपि यत् परोक्षा विधीयते तत्प्रयोगकृता चित्तमदत्त्वावहेलयैवावगतमिति प्रौढिप्रतिपादनार्थमिति बम : | नाहमित्यादि । बहुलाधिकारमूलकमत्यन्तापहवे परोक्षम् इति काशिकादौ वक्तव्यम् ।
___ अस्यार्थः- प्रष्टव्यस्य कलिङ्गस्थित्यादेर्यन्निमित्तं गमनादिकमपढते तदत्यन्तापह्नवः, तस्मिन् गम्यमाने परोक्षेति । तदस्मन्मते किं वाच्यम् इत्याह - अत्यन्तापह्न व इति । वृत्तौ तु अपहृत इत्यस्य सर्वथाऽपह्नवं करोतीत्येवार्थ: । ननु अश्वादिगणे श्रीपतिना चेद्यवन्तिकलिङ्गानां बहुवचनान्तत्वमुक्तं तत्कथं कलिङ्गमित्येकवचनमिति ? सत्यम्, आधुनिककलिङ्गाख्यग्रामविशेषपरतयात्रैकवचनान्तत्वेन निर्देश इति न दोषः । रक्षितस्तु कलिङ्गानिति बहुवचनान्त एव पाठो न्याय्य इत्याचष्टे | कृतस्येत्यादि । ननु कृतस्यास्मरणेऽपि दर्शनाभावो वर्तते इति किमर्थं कृतस्यास्मरण इति पृथगुपादानेन ? सत्यम् । अन्यकर्तकस्थले दर्शनादेरभाव इति बोद्धव्यमिति । परोक्षे लोकविज्ञाते प्रयोक्तुदर्शनयोग्यविषये शस्तन्यपीति न्यासे वक्तव्यमिति । अत्रापि