________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः [रूपसिद्धि]
१. पचति । पच् + अन् + ति । 'डु पचष् पाके ' (१।६०३) धातु से “काले" (३।१।१०) के अधिकार में प्रकृत सूत्र से वर्तमानासंज्ञक प्रथमपुरुष तथा एकवचन-संज्ञक ति-विभक्ति, “अन् विकरण ः कर्तरि" (३।२।३२) से अन् विकरण तथा न्- अनुबन्ध का अप्रयोग ।
२. यजते । 'यज देवपूजादौ' (१।६०८) धातु से प्रकृत सूत्र द्वारा वर्तमाना ति-विभक्ति, "अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण तथा न् अनुबन्ध का अप्रयोग ।।४२७।
४२८. स्मेनातीते [३।१।१२] [सूत्रार्थ]
'स्म' शब्द के योग में अतीत (भूत) काल में वर्तमाना विभक्ति होती है ।। ४२८।
[दु० वृ०]
स्मेन शब्देन योगेऽतीते काले वर्तमाना विभक्तिर्भवति । दहति स्म त्रिपुरं हरः, इति स्म जनः कथयति । अतीतविषयाणां बाधकोऽयम् ।। ४२८।
[दु० टी०]
स्मेना० । स्मशब्दोऽयमव्ययोऽतीतकालस्य द्योतकः । स्मेन योगस्तु धातोरेव, ततस्त्यादेर्विधानादिति धातुशब्दो वृत्तौ न प्रयुज्यते । अतीतविषयाणां बाधकोऽयमिति । परस्त्वाह - भूतानद्यतने परोक्षे चापरोक्षे परोक्षा ह्यस्तन्यद्यतन्योरपवादः इति ।।४२८।
[क० च०]
स्मेन० । ननु यथा 'भाषते राघवस्तदा' इत्यत्रातीतेऽपि तदेतिशब्दप्रयोगात् तत्कालीनवर्तमानत्वमादाय "सम्प्रति वर्तमाना" (३।१।११) इत्यनेन वर्तमाना सिद्धा । तथा 'दहति स्म त्रिपुरं हरः' इत्यत्रापि तत्कालीनवर्तमानत्वेनैव वर्तमाना सिध्यति किमनेनेति ? सत्यम् । स्वाभाविकमतीतकमपेक्ष्यातीतविभक्तिरपि स्यादित्याह - अतीतविषयाणां बाधकोऽयमिति । एतेन यत्रातीतत्वमात्रप्रतीतिस्तत्रापि स्मशब्दयोगे वर्तमाना विभक्तिरिति भावः । ननु तथापि स्मशब्देनैवातीतस्योक्तत्वान्न कथमतीताभिधायिनः प्रत्ययाः स्युरिति, नैवम् । स्मशब्दोऽयमतीतमात्राभिधायी, ततश्च