________________
कातन्त्रव्याकरणम्
२८
दीर्घ, परवर्ती अकार का लोप तथा "रेफसोर्विसर्जनीयः " ( २।३।६३) से सकार को विसगदिश ।
६ . अत्रयः । अत्रि + एयण् + जस् । अत्रेरपत्यानि ।" स्त्र्यत्र्यादेरेयण्" (२|६|४) से 'एयण्' प्रत्यय, प्रकृत सूत्र से उसका लुक्, जस्प्रत्यय, “ इरेदुरोज्जसि” (२।१।५५) से इकार को एकार, " ए अय्” (१।२।१२ ) से एकार को अय् तथा “रेफसोर्विसर्जनीयः” (२। ३ । ६३ ) से सकार को विसगदिश ।। २९२ ।
२९३. यतोऽपैति भयमादत्ते वा तदपादानम् [ २।४।८ ] [ सूत्रार्थ ]
जिससे विभाग होता है, भय अथवा ग्रहण होता है उस कारक की अपादान संज्ञा होती है ।। २९३ ।
[दु० वृ० ]
यस्मादपैति, यस्माद् भयं भवति, यस्मादादत्ते वा, तत्कारकम् अपादानसंज्ञ भवति । वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति, चौराद् उद्विजते, उपाध्यायादधीते, उपाध्यायादागमयति । यत इत्यवधिमात्रार्थम् । तेन धावतोऽश्वात् पतितः । तथा अधर्माज्जुगुप्सते, अधर्माद् विरमति, धर्मात् प्रमाद्यति । अध्ययनात् पराजयते, उपाध्यायादन्तर्धत्ते, शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति । आसनात् प्रेक्षते, प्रासादात् प्रेक्षते । कुतो भवान् ? पाटलिपुत्रात् ॥ २९३ ।
I
[दु० टी० ]
"
यतः । यत इत्यपादान एव पञ्चमी न पुनरितरेतराश्रयदोष इति, शब्दानां नित्यत्वात् । अपपूर्वी हि गत्यर्थधातुः स्वभावाद् अकर्मकः । यस्मादपैति, यस्मादपगच्छति, यस्माद् विश्लिष्यतीत्यर्थः । आख्यातं क्रियाप्रधानम् इत्यपायः साध्यः । क्रियासम्बन्धमात्रे यदा वस्तुनो विश्लिष्टरवसीयते तदा संज्ञेयमिति । तेन 'ग्रामादानीयते, वृक्षात् पर्णं पात्यते' इति स्यादेव । न ह्यनेकमेकेन निर्देशेनाभिधातुं शक्यमिति । 'सूत्रे लिङ्गं संख्या कालश्चातन्त्राणि' (का० परि० ६१) । तेन शाखायाः पतितौ, पतिताः, पतिष्यन्तीति । नञ्योगेऽपि विवक्षया वृक्षात् पर्णं न पततीति । वृक्षस्यं पर्णं पततीति संबन्धो विवक्षितो