________________
२७
नामचतुष्टयाध्याये चतुर्थः कारकपादः [दु० टी.]
भृगुसम्बन्धस्याविवक्षितत्वादिह न षष्ठी, परभावनायां पञ्चमी । बहुत्व इति किम् ? भृगोरपत्यं भार्गवः। अपत्यप्रत्ययस्येति किम् ? भृगोरिमे शिष्या भार्गवाः। बहुत्वे यस्य लुगुक्तस्तस्य स्वराणाम् आदावाद्वृद्धिमतः शेषेऽर्थे ईये विधातव्ये लुग् न भवतीति प्रतिपत्तव्यम्, मण्डूकप्लुतिवाऽधिकारात् । (कलिङ्गानां छात्राः कालिङ्गीयाः) । गर्गाणां छात्राः गार्गीयाः। यदिह लुक् स्यात् तदादावाकाराभावादीयप्रत्ययो न स्यात् । एवम् अत्रीणां छात्राः आत्रेयीयाः । कुत्सानां छात्राः कौत्सीयाः । एवमन्येऽप्यनुसर्तव्याः । प्रयोगगम्या हि तद्धिताः।।२९२ ।
[वि० प०]
भृगु० । भार्गव्य इति । भृगोरपत्यानि स्त्रिय इति विग्रहः । ततो "वाऽणपत्ये" (२।६।१) इत्यण, आदिस्वरस्य वृद्धिः, "उवर्णस्त्वोत्वमापायः"(२।६।४६) इत्युकारस्य
ओकारः, “कार्याववावादेशावोकारौकारयोरपि" (२।६।४८) इत्यनेन अवादेशः, नदादित्वादीप्रत्ययः ॥२९२।
[समीक्षा]
"भृगु + अण् + जस्, अत्रि + एयण् + जस्' इस अवस्था में दोनों ही आचार्य 'भृगोरपत्यानि' इत्यादि बहुत्वार्थ में विहित अणादि प्रत्ययों का लुक् करके 'भृगवः, अत्रयः, अङ्गिरसः, कुत्साः, वशिष्ठाः, गोतमाः' शब्दरूप सिद्ध करते हैं | पाणिनि का सूत्र है - "अत्रिभृगुकुत्सगोतमाङ्गिरोभ्यश्च" (अ० २।४।६५)। अतः उभयत्र साम्य ही है।
[रूपसिद्धि]
१ - ५. भृगवः। भृगु + अण् + जस् । भृगोरपत्यानि । अङ्गिरसः। अङ्गिरस् + अण् + जस् । अङ्गिरसोऽपत्यानि । कुत्साः। कुत्स + अण् + जस् । कुत्सस्यापत्यानि । वशिष्ठाः। वशिष्ठ + अण् + जस् । वशिष्ठस्यापत्यानि । गोतमाः। गोतम+ अण् + जस् । गोतमस्यापत्यानि ।
"वाऽणपत्ये" (२।६।१) से अण् प्रत्यय, प्रकृत सूत्र से उसका लुक्, जस्प्रत्यय परे रहने पर "समानः सवर्णे दीर्धीभवति परश्च लोपम्" (१।२।१) से समानलक्षण