________________
कातन्त्रव्याकरणम्
३. अभेदेनेति । कुलसंबन्धं प्रति सर्वेषामेककुलत्वहेतुनेत्यर्थः (वि० प०)। ४. अतो गर्गकुलसंबन्धाद् गार्योऽपि गर्ग इत्युच्यते (क० च०)। [रूपसिद्धि]
१-२. गर्गाः। गर्ग + ण्य + जस् । गर्गस्यापत्यानि । वत्साः।वत्स + ण्य + जस् । वत्सस्यापत्यानि । “ण्य गगदिः" (२।६।२) से ण्य प्रत्यय, प्रकृत सूत्र से उसका लुक्, जस्प्रत्यय परे रहते "समानः सवर्णे दीर्धीभवति परश्च लोपम्" (१।२।१) से समानलक्षण दीर्घ, परवर्ती अकार का लोप तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।
३-४. यस्काः। यस्क + अण् + जस् । यस्कस्यापत्यानि । लज्जाः लज्ज+ अण् + जस् । लज्जस्यापत्यानि ।
__ "वाऽणपत्ये" (२।६।१) से अपत्यार्थ में अण् प्रत्यय, प्रकृत सूत्र से उसका लुक्, जस् – प्रत्यय परे रहते समानलक्षण दीर्घ, परवर्ती अकार का लोप तथा सकार को विसर्गादेश ।
५-६.बिदाः। बिद + अण् + जस् । बिदस्यापत्यानि |उर्वाः। उर्व + अण् + जस् । उर्वस्यापत्यानि ।
उभयत्र अपत्यार्थक अण् प्रत्यय, प्रकृत सूत्र द्वारा उसका लोप, जस् – प्रत्यय परे रहते समानलक्षण दीर्घ, अकारलोप तथा सकार को विसर्गा देश ।।२९१ ।
२९२. भृग्वत्र्यङ्गिरः कुत्सवशिष्ठगोतमेभ्यश्च [२।४।७] [सूत्रार्थ]
भृगु आदि ऋषिनामों से बहुत्व अर्थ में विहित अपत्यप्रत्यय का लुक् होता है, स्त्रीलिङ्ग को छोड़कर ।।२९२ ।
[दु० वृ०]
भृग्वादिभ्यो बहुत्वे विहितस्यापत्यप्रत्ययस्यास्त्र्यभिधेयस्य लुग् भवति ।अत्रेरेयण् । इतरेभ्य ऋषिभ्योऽण् । भृगवः, अत्रयः, अङ्गिरसः, कुत्साः, वशिष्ठाः, गोतमाः । अस्त्रियामिति किम् ? भार्गव्यः ।।२९२ ।