________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
हीत्यादीनां गर्गशब्देन गार्ग्याभिधाननिबन्धनम् एककुलत्वमुच्यते । गर्गकुलसम्बन्धाद् गार्ग्योऽपि गर्गशब्देन व्यपदिश्यते, ततो भेदस्याभावात् तद्धितो नोपपद्यते इति सिद्धं 'गार्ग्यभार्या, गर्गभार्या' इति ॥ २९१ ।
२५
[क० च०]
गर्ग० । आदिशब्दः प्रत्येकमभिसंबद्धः । यदि बिदेरेव स्यात् तदा निःसन्देहार्थं पूर्वत्रैव विदध्यात् 'बिदादिगर्गयस्कानाम्' इति । गार्ग्यकुलमित्यादि । कुलसंबन्धं प्रति भेदो नास्ति, सर्वत्रैव वंशत्वमस्तीत्येतच्चेत्यादि । न च लक्षणा स्यात् । गार्ग्यकुलमित्यादौ सम्बन्धिभेदात् । भेदे सति मुख्यार्थबोधोऽस्तीति । गर्गकुलमित्येकस्यार्थो घटते । 'गौर्वाहिकः ' इत्यादौ गोलक्षणायां पुनर्घटत एव । तस्मात् सादृश्यद्वारेणैवात्र तूपाधेर्भेदेन भेदं कृत्वा यत् सादृश्याद् वर्तते, तन्नात्र किञ्चित् फलम् । फलं तु गार्ग्यस्य भार्येति । ततो भेदस्याभावादित्यादि। गार्ग्यभार्येति साध्यम् । अतो गर्गकुलसम्बन्धाद् गार्योऽपि गर्ग इत्युच्यते चेत्, तदभावात् तन्निबन्धनप्रत्ययस्य भेदः । अथ यद्यभेदस्तत्कथं गर्गभार्येति ? सत्यम्, पक्षे भेदस्याविवक्षेति विद्यानन्दः || २९१ |
[समीक्षा]
‘गर्गस्यापत्यानि' इत्यादि विग्रह में 'गर्ग + ण्य + जस्, यस्क + अण् + जस्, बिद + अण् + जस्' इस अवस्था में दोनों ही व्याकरणों में 'ण्य - अणू' का लुक् करके ‘गर्गाः, यस्काः, बिदा: ' आदि शब्दरूप सिद्ध किए गए हैं । इस विषय में पाणिनि के दो सूत्र हैं – “यस्कादिभ्यो गोत्रे, यञञोश्च" (अ० २।४।६३, ६४) ।
-
-
व्याख्याकारों ने ‘अत्रि – भृगु - वसिष्ठ' आदि ऋषिनामों को भी इसी सूत्र के अन्तर्गत स्वीकार किए जाने की बात कही है, परन्तु अग्रिम सूत्र के अनुसार शर्ववर्मा के अभिप्राय को सर्वोपरि माना है । अस्तु सूत्रसंख्या की दृष्टि से पाणिनीय व्याकरण में गौरव होते हुए भी प्रक्रियादृष्टि से उभयत्र समानता ही है ।
[ विशेष वचन ]
१. गार्ग्यस्य हि यत् कुलम्, गर्गस्य गर्गाणामपि तत् कुलम् इत्यभेदेनोच्यते (दु० वृ० ) ।
२. समुच्चयाद् यत् परं श्रूयते, तल्लभते प्रत्येकम् अभिसंबन्धम् (दु० टी० ) ।