________________
२४
कातन्त्रव्याकरणम् रुत्पन्नस्य षष्ठीतत्पुरुषे वा लुगिष्यते । गार्यस्य कुलं गार्यकुलम्, गर्गकुलं वा । गार्ययोः कुलं गार्यकुलम् , गर्गकुलं वा । बैदस्य कुलं बैदकुलम्, बिदकुलं वा । बैदयोः कुलं बैदकुलम्, बिदकुलं वा।
एकत्वद्वित्वयोरिति किम् ? गर्गाणां कुलं गर्गकुलम्, तदिह न सिध्यति, बहुत्वे लुविधानात् । तत्कथमित्याह - गाय॑स्य हीति । एकस्य गर्गस्य यत् कुलम्, तद् बहूनामपि गर्गाणां तद्भातृपुत्रादीनां च । कथमेकस्य कुलं बहूनामित्युच्यते इत्याह - अभेदेनेति । अभेदे ऐक्यं कुलसम्बन्धं प्रति तस्य तेषां च अनानात्वात् । अपरश्चाह - गार्यशब्दस्य गर्गशब्दस्य च कुलशब्देन समासे सति वृत्तिद्वयमिति । कथं तर्हि गाय॑स्य भार्या गार्यभार्येति, गर्गभार्येति ? न हि गाय॑स्य भार्या गर्गस्य भवति । नैवम्, संबन्धः गर्गकुलत्वात् प्रथमप्रकृतिना गर्गशब्देन गार्योऽपि व्यपदिश्यते । अतो वृत्ताविदमुक्तम् - गार्यस्य इत्यादि ।।२९१ ।
[वि० प०]
गर्ग० । ण्यस्य लुगिति । "ण्य गदिः" (२।६।२) इति विहितस्येत्यर्थः । अणो लुगित्यत्रापि अभिधानात् "शिवादिभ्योऽण्" इति वचनादण् । अत्रापीति । तथा "बिदादिभ्योऽ" इत्यण् । यस्कादयः इत्यादि । नानापत्यप्रत्यया अन्ते येषामिति विग्रहः । यस्कादिगणे नानागणसम्बद्धाः शब्दाः पठ्यन्ते । केचित् शिवादेः, केचिद् बाह्लादेः, केचिद् अत्र्यादेरिति । तेन तत्तद्वचनादसावसौ प्रत्यय इति । अतो यस्कादयो नानापत्यप्रत्ययान्ताः । तत्पुनरभियुक्तेन गणपुस्तके वेदितव्यमिति। बिदादयोऽपीत्यादि । पौत्रादावेवापत्येऽण् अन्तो येषामिति विग्रहः । बिदादिभ्यो गोत्रादिभूतेभ्यः पौत्रादावेवापत्येऽणिष्यते इति भावः । कथमुक्तं गार्यकुलं गर्गकुलमिति। गार्यकुलमित्येव स्याद् इत्याह - गाय॑स्य हीत्यादि । एकस्य गाय॑स्य यत् कुलं तद् गर्गस्यादिपुरुषस्य, गर्गाणां गर्गापत्यानामितरेषां तद्भातपुत्रादीनामपि तत्कुलं भवतीति कथमिति चेत्, आह - अभेदेनेति कुलसम्बन्ध प्रति सर्वेषामेककुलत्वहेतुनेत्यर्थः।तत्पुरुषस्योत्तरपदप्रधानत्वाद् गर्गशब्दस्य कुलशब्देन सह समासे सति अर्थस्य भेदात् सिद्धम् । ।
__ गार्यकुलमिति ।एतच्चापव्याख्यानमेव, यतः कुलस्यैकत्वादिहास्तु नामार्थस्याभेदः, भार्याशब्देन तु समासे सति कथं गार्यभार्या गर्गस्य भवितुमर्हतीति । तेन गार्ग्यस्य