________________
२३
नामचतुष्टयाध्याये चतुर्थः कारकपादः [दु० टी०]
गर्ग० । समुच्चयाद् यत् परं श्रूयते तल्लभते प्रत्येकम् अभिसंबन्धम् इत्याह - गर्गादीनामिति । तथा च गर्गश्च यस्कश्च बिदश्चेति, त एवादयो येषामिति बहुव्रीहिः । गर्गादिर्वक्ष्यते ।
यस्कादिः। 'यस्क, लज्ज, द्रुह्य, अयस्तृण, तृण, कर्ण, भल्ल, दृण, नन्दन' एभ्यः शिवादित्वाद् अणेव । 'सदामत्त, कम्बलहार, अहियोग, कर्णाटक, पिण्डीजङ्घ, बकसक्थ, वक्षोमुख, जङ्घारथ, उत्काश, कटुक, मन्थक, विषपुट, उपरिमेखल, क्रोष्टुमाष, क्रोष्टुमाल, क्रोष्टुपाद, शीर्षमाय, शीर्षमाल, शीर्षपाद, पदक, वर्षक' एभ्यः इणतः । 'पुष्करसद्' बाह्लादित्वादिण् । 'विश्रि (म्बि), कुत्रि, सूज, बस्ति' एभ्यः अत्र्यादित्वादेयण् । 'मित्रयु' अस्मादण् । खरप, सुरप, भडिल, भण्डिल, तडिल, तण्डिल' एभ्य आयनण् । 'अगस्ति, कुण्डिन' अगस्त्यशब्दाद् बहुत्वेऽणो लुक् । इकारान्तता च गणनिपातनात् । कुण्डिनीशब्दाद् गर्गादित्वाण्ण्यस्य लुक् सिद्ध एव । अदन्तता च निपात्यते । अगस्तयः , कुण्डिनाः ।
बिदादिश्च - 'बिद, उर्व, कश्यप, उषिक (कुशिक), भरद्वाज, उपमन्यु, किलात, कन्दर्प, (किन्दर्भ), विश्वानर, रिष्टिसेन (ऋषिषण), ऋतभाग, हर्यश्व, प्रियक, अयस्तम्ब (आपस्तम्ब), कृकवाक (कुचवाक), शरद्वत्, शुनक (शुनक्), धेनु, गोपवन, शिग्रु, बिन्दु, भाजन (भोजक), अश्वावतान, शमिक (श्यामाक), सम्पाक, स्यापर्ण, हरित, किल्लास, राक्षस, वामक, कर्कन्धू, वश, बध्योग, विष्णु, वृद्धि, प्रतिबोध, रथीतर, रथन्तर, गविष्ठिर, (गविम्भिल), निषाद, मठर, पृ (स) दाकु, मृदु, पुनर्भू, पुत्र, दुहित, ननान्दृ, परस्त्री, परशु' च । कथं 'गार्गयः, बैदयः' इति इणो लुक् न स्यात् । नायं गणमुच्चार्य प्रत्ययो विहितः, किं तर्हि "इणतः" इति, अन्यथा यस्कादिष्वेव गर्गादिबिदाद्योरपि पाठः कृतः स्यात् । गोत्रादिभूताद् गर्गादेः प्रायेण पौत्रादावेवापत्ये ण्यो दृश्यते । व्यवस्थितविभाषया बिदादिभ्यो गोत्रादिभूतेभ्योऽण् ।
ऋषिभ्यस्तु पौत्रादावेव । बिदाद्यन्तर्गणेभ्यो गोपवनादिभ्योऽष्टाभ्यो लुग् न भवति । "वा तृतीयासप्तम्योः"(२।४।२) इत्यतो मण्डूकप्लुतिवाधिकाराद् ‘गौपवनाः, शैग्रवाः' इति । प्रियगर्ग इति । प्रिया गर्गा यस्येति विग्रहः । प्रियो गाग्र्यो येषां ते प्रियगार्याः इति। समासोऽत्र बहुत्वे न प्रत्ययः इति । गर्गादिबिदाधोरेकत्वद्वित्वयो