________________
१५४
कातन्त्रपाकरणम्
५१ दारुण्यङ्गुलिः [र० च० टी०]
बहुव्रीहिसमासेऽङ्गुलिशब्दादद् भवति दारुणि गम्यमाने । द्वे अङ्गुली यस्य ट्यगुलं पञ्चाङ्गुलं दारु ।। ५१।
५२. द्वित्रिभ्यां मूर्धन् [२० च० टी०]
बहुव्रीहिसमासे आभ्यां परान्मूर्धन्शब्दादद् भवति । द्वौ मूर्धानौ यस्य सः द्विमूर्धः । एवं त्रिमूर्धः ।। ५२।
५३.उक्तेषु स्त्रीत्वसम्भवे नदादित्वादी [२० च० टी०]
उक्तेषु अत्प्रत्ययान्तेषु स्त्रीत्वसम्भवे नदादित्वाद् ईप्रत्ययो भवति । दीर्घसक्थी, विशालाक्षी ।।५३।
५४. पूरणीप्रमाण्यौ [र० च० टी०]
बहुव्रीहिसमासे स्त्रीपूरण्यन्तात् प्रमाणीशब्दाच्चाद् भवति । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमाः रात्रयः । मुख्यपूरणीग्रहणात् कल्याणपञ्चमीकः पक्षः । स्त्री प्रमाणी येषां ते स्त्रीप्रमाणाः कुटुम्बिनः ।। ५४ |
५५. अन्तर्बहिां लोमन् । [२० च० टी०]
आभ्यां परात् लोमनशब्दादद् भवति बहुव्रीहौ समासे । अन्तर्गतानि लोमान्यस्य अन्तर्लोमः । बहिर्गतानि लोमान्यस्य बहिर्लोमः ।।५५ ।
५६. नक्षत्रान्नेतृ [२० च० टी०]
नक्षत्रवाचकपूर्वान्नेतृशब्दादद् भवति बहुव्रीही समासे । मृगो नेता यासां मृगनेत्रा रात्रयः । एवं पुष्यनेत्राः । नक्षत्रादिति किम् ? देवदत्तनेतृकः । अत्रापि नेत्रशब्देन सिद्ध पूर्ववत् कबाधनार्थं वचनम् ।। ५६।