________________
परिशिष्टम् -२
२८. वा तनादौ कालात् तनादौ परतोऽद्व्यञ्जनान्तात् कालवाचिनः सप्तमी लोप्या वा भवति । पूर्वाह्ने तनम्, अपराह्नेतनम्, पूर्वाह्नतरम्, पूर्वाह्नतमम्, पूर्वाह्नतरे, पूर्वाह्नतमे पठति । इह पूर्वाह्नस्यातिशयः । यदा तु गुणक्रिययोराधेययोः प्रकर्षादाधारस्य प्रकर्षस्तदा तरांतमामौ । यथा पूर्वाह्नतराम् अयमनयोः शुक्लः । पूर्वाह्नतमाम् अयमेषु शुक्लः । पूर्वाह्नेतरामयमनयोरधीते, पूर्वाह्नतमामयमेषु अधीते । यदा तु पुनः पूर्वाह्ने मुहूर्तादिलक्षणः कालः, पूर्वाह्नकालः । विशेषस्य सामान्येन कर्मधारयश्चेत् पूर्वाह्नकालः | पक्षे पूर्वाह्नतरे, पूर्वाह्नतमे । तरतमयोरेवात्र व्यवस्थितविभाषेयमिति मतम् । कैश्चिदविशेषेणेष्यते ।।२८।
२९. हृद्युभ्यामेवेण बद्धबन्ध्यस्थसिद्धेषु एषूत्तरपदेषु परत आभ्यामेव सप्तमी लोप्या न भवति । हदिशायी, दिविशायी, दिविबद्धम्, हृदिबन्ध्यम्, दिविबन्ध्यम्, हृदिस्थम्, दिविष्ठम् । हत्स्थमिति नैकत्वं चेत् - हदिसिद्धम्, दिविसिद्धम् । अवधारणं किम् ? स्थण्डिलशायी, गृहबद्धम्, गृहबन्ध्यम्, ग्रामस्थम्, पात्रसिद्धम्, दृशच्छायी, दृशद्बद्धम्, दृशबन्ध्यम्, दृशत्स्थम्, दृशत्सिद्धम् ।।२९ ।
३०. बहुव्रीहौ बन्धनि तु वा बन्धञिति बनातेर्घजा निर्देशः । बहुव्रीहौ च तत्पुरुषे बन्धञ्युत्तरपदे सप्तमी लोप्या वा भवति । हस्ते बन्धोऽस्येति हस्ते बन्ध इति वा हस्तेबन्धः, हस्तबन्धः । एवं शिरसिबन्धः, शिरोबन्धः । मूर्धनिबन्धः, मूर्धबन्धः। आलानेबन्धः, आलानबन्धः । दृशदिबन्धः, दृशद्बन्धः । घान्तग्रहणं किम् ? बध्नातीति पचाद्यच्, बन्धयतेरल् वा - आलानबन्धः, दृशद्बन्धः । अद्व्यञ्जनादित्येव-पाणिबन्धः, जानुबन्धः । तुशब्द उत्तरत्र वानिवृत्त्यर्थः ।।३०।
३१. स्वाङ्गादकामेऽमूर्धमस्तकात् बहुव्रीही मूर्धमस्तकवर्जिताद् अद्व्यञ्जनान्तात् स्वाङ्गवाचिनः परा सप्तमी कामादन्यस्मिन् लोप्या न भवति । कण्ठेकालः, उरसिलोमा । अकाम इति किम् ? स्तनकामः, उरस्कामः । अद्व्यञ्जनान्तादित्येव - पाणिव्रणः, ग्रीवाव्रणः। अमूर्धमस्तकादिति किम् ? मूर्धमणिः, मस्तकमणि गः ।।३१।