________________
परिशिष्टम् -२
६०३
नहि प्रजावतीयं मे तस्मै देहीति कम्बलम् । इति शक्यं परामष्टुं भ्राता धीगोचरोऽपि सन् ॥२४॥ तस्मान्नियोगतोऽर्थानामन्वितानामिहाभिधा। जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी ॥२५॥ पङ्कजं मनसादेवी पद्मनाभो युधिष्ठिरः। संख्या तु व्यअकाभावाद् अव्यक्तः प्रातरादिवत् ॥२६॥ यत्र तु व्याकं किञ्चित् तत्र संख्या प्रकाशते । शलाकापरि हस्त्यश्वं पूर्वकायोऽपिप्पली ॥२७॥ अलुक्यपि च संख्यानमपातालमिष्यते । चयोगविरहो द्वन्द्वे नैकार्थीभावहेतुकः॥२८॥ किन्तूक्तार्थतया यस्माच्चार्थे द्वन्द्वो विधीयते। अन्यथा चार्थधीरत्र नोपपयेत जातुचित् ॥२९। चापरिग्रहे चास्य वृथा तस्यानुशासनम् । वृत्तिस्तु वृत्तिशब्देन लक्षणानुग्रहाद् भवेत् ॥३०॥ यत्र शास्त्रमनुग्राहि तत्र वाक्यैरपीष्यते । समांसमीना चामुष्यकुलिकामुष्यपुत्रिका ॥३१॥ प्रादेरनर्थकस्यापि कृदन्तैरपदैः सह । अपेर्बाहुलकादेव समासो न विरुध्यते ॥३२॥ प्रस्थायाधीत्य संशय्य अवश्वस्य निखज्य च । संविश्यालभ्य निर्गत्य प्रपयेत्येवमादिषु ॥३३॥ कृद्विधावुपसर्गाणां नामत्वे ना परिग्रहः। उपसर्गेऽपि हि लिङ्गं सदादिभ्यः क्विपो विधौ ॥३४॥ युक्तार्थग्रहणाद् वृत्तिरसंबन्धार्थयोद्धयोः।
पश्य कष्टं श्रितो धर्ममित्यादिषु निषिध्यते ॥३५। अप्यधिकारात् क्वचिदसाक्षात् संबन्धेऽपि समासः ।स्र्यं न पश्यति असूर्यम्पश्या । किञ्चिन्न कुर्वाणोऽकिञ्चित्कुर्वाणः ।मांसं न हरमाणोऽमांसंहरमाणः । किञ्चिन्न करोतीति