________________
॥ श्रीः ॥ परिशिष्टम् - २ श्रीश्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम्
समासप्रकरणम्
१. नाम्नाम्
स्यायन्तमिह नामेष्टं लिङ्गसंज्ञाऽन्यथा वृथा । तत्तेन सह युक्तार्थं यत् पदं यदपेक्षते ॥ १॥ क्वचित् संसृज्यमानस्य धवादेरेकवस्तुनि । । परस्परव्यपेक्षायामेवं द्वन्द्वोऽपि वक्ष्यते ॥ २ ॥ अनेकस्यैकयोगं च योगमिच्छन्ति वृत्तये ।
द्वन्द्वेनावश्यमिष्यते ।। ३ ।
तदा
षष्ठ्या
अतो
परस्परापेक्षा
समूहसम्बन्धे
।
समूहस्तूपनीयते । नामसमूहस्य युक्तार्थस्य समासता ॥ ४ ॥ प्रतियोगिपदादन्यद् यदन्यत् कारकादपि ।
वृत्तिशब्देकदेशस्य सम्बन्धस्तेन
नेष्यते ॥ ५॥
कारकप्रतियोगिभ्यां यद्
यदन्यदपेक्षते ।
अपेर्बहुलवाचित्वाद् वृत्तिस्तत्र तु नेष्यते ॥ ६ ॥
तरुण्यो वृषली भार्यः प्रवीरं पुत्रकाम्यति । ऋद्धस्य राजमातङ्गा इति न स्युः प्रयुक्तयः ॥ ७॥ चैत्रस्य दासभार्येयं लूनचक्रो रथो मया । शरैः शातितपत्रोऽयं वृक्षादिति सतां मतम् ॥ ८ ॥
या वृत्तिरजहत्स्वार्था
सेयमत्रोपपादिता ।
पदानां प्रत्ययैर्योगाः समासश्चेह वृत्तयः ॥ ९ ॥