________________
५८७
परिशिष्टम् -१ अजचटकमूषिकैडकपरभृतपरपुष्टकोकिलावरटाः।
अश्ववराटकवर्तकपिपीलकप्रभृतयोऽन्येऽपि ॥ पिपीलिकोऽपि स्त्रीपुंसयोरिति मतम् । आदित्येव - तित्तिरिः । प्रधानादित्येव अब्राह्मणा भूः ।।१३।
१४. शूद्रान्महतः महत्पूदिव शूद्रादीर्भवति । महाशूद्री आभीरी । नियमः किम् ? शूद्रा कन्यका, शूद्रा द्विजभार्या । पुंयोगे तु शूद्री स्यादेव ।।१४।
१५. हयगवयसुकयमत्यर्षमनुष्याद् योपधात् योपधाज्जातिशब्दाद् हयादेरेव ईर्भवति ।हयी, गवयी, सुकयो मृगभेद:- सुकयी, मत्सी, ऋष्यी, मनुष्यी ।नियमः किम् ? वैश्या, क्षत्रिया । कथं गार्गी, वात्सीति गगदिर्घ्यद् वक्ष्यते ।।१५।
१६. पाक - कर्ण- पर्ण- बालान्तात् पाकाद्यन्ताज्जातिशब्दादीर्भवति ।स्त्र्याख्यार्थोऽयमारभ्यते । ओदनपाकी,शकुकर्णी, शालपर्णी, गोबाली । जातेरित्येव - सुपाका स्त्री ।।१६।।
१७. असंभस्त्राजिनशणपिण्डेभ्यः फलात् समादिभ्योऽन्यपूर्वात् फलादीर्भवति । पूतिफली, रक्तफली। असमादिभ्य इति किम् ? सम्फला, भस्त्राफला, अजिनफला, शणफला, पिण्डफला । जातेरित्येवस्थूलफला शाखा ।।१७।
१८. असत्याकाण्डप्रान्तशतैकेभ्यः पुष्पात् सदादिभ्योऽन्यत्पूर्वात् पुष्पादीर्भवति । शङ्खपुष्पी, चोरपुष्पी । असदादिभ्य इति किम् ? सत्पुष्पा, प्राक्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा |जातेरित्येव - घनपुष्पा सक् ।।१८।
१९. मूलादनञः नञोऽन्यपूर्वान्मूलादीर्भवति । बहुमूली, शतमूली । अनञ इति किम् ? अमूला । जातेरित्येव - दृढमूला वीरुत् ।। १९ ।