________________
५८२
कातन्त्रव्याकरणम्
१०३.
हेतौ
तावर्थेऽनुः कर्मप्रवचनीयो भवति । कारीमनु वर्षति । हेतौ तृतीया न
स्यात् ।। १०३ ।
१०४. सहार्थे च
कर्मप्रवचनीयो भवति । शूरमनु युध्यन्ते । आढ्यमनु क्रीडन्ति ।
सहार्थे
चानुः
शूरेण आढ्येन सहेत्यर्थः ।। १०४ ।
१०५. उपश्च हीने
हीनेऽर्थे उपोऽनुश्च कर्मप्रवचनीयो भवति । उपशक्रं राजानः, अनुशक्रं
राजानः ।। १०५ ।
१०६. उपसर्गाः प्राक् प्रादयो धातुयोगे
धातुयोगे सति प्रादयो निपाता उपसर्गसंज्ञका भवन्ति, ते च धातोः प्राक् । तेषां द्विधा धातुयोगः, क्वचिदर्थविशेषत्वेन । यथा प्रपचति, सम्पचति । क्वचिदर्थान्तराभिधानसाहाय्येन । यथा प्रतिष्ठते, परिणयते । कमपि विशिषन्नर्थं कमपि च संभूय धातुनाभिदधद् धातुभिरभिसंबन्धं समृच्छति द्वैधमुपसर्गः । 'प्रपरिपरासमुपाधिन्यपनिरभिव्याङ्युदन्वतयः प्रत्यपिदुरमी' विंशतिरुपसर्गा धातुयोगे स्युः । प्रागुपसर्गनिपातः सोऽधिक्रुध्योऽधिशय्यते खट्वा । प्रागुपसर्गविधिभ्यः प्रत्ययविधिरिष्यते लिङ्ङ्गैः, लाक्षणिकस्य गुणोक्तेः संयोगादेरडादितानियमात् । सञ्चस्करुः, समस्कृत | सुट् द्विर्वचनाद् अटश्च प्राक् । धातुयोग इति किम् ? दुष्टो नयो दुर्नयः । कथम् अवदत्तं दुर्नयति । धातुयोगेऽपि निपातगणे द्विः पाठादस्त्युपसर्गप्रतिरूपकाणामनुपसर्गतेति ।। १०६ । १०७. क्यणेष्वन्तर्
किप्रत्ययेऽङि च नस्य णत्वे कर्तव्येऽन्तरुपसर्गो भवति । अन्तर्द्धिः, अन्तर्धा, अन्तर्हण्यते, अन्तर्घाणम् । एष्विति किम् ? अन्तरूहते, अन्तरुह्यते । उपसर्गाश्रयं परस्मैपदं ह्रस्वश्च न स्यात् || १०७ ।