________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [रूपसिद्धि]
१. औलोमिः । ऊर्ध्वलोम्नोऽपत्यम् । ऊर्ध्वलोमन् +इण् +सि । “बाह्लादेश्च" (२/६/६) से इण् प्रत्यय "वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर की वृद्धि, प्रकृत सूत्र से नलोप, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से अकारलोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. आग्निशर्मिः। अग्निशर्मणोऽपत्यं पुमान् । अग्निशर्मन् +इण् +सि । पूर्ववत् प्रक्रिया ||४११।
- ४१२. उवर्णस्त्वोत्वमापायः [२/६/४६] [सूत्रार्थ]
तद्धितसंज्ञक यकारादि तथा स्वरादि प्रत्यय के परवर्ती होने पर उवर्ण के स्थान में ओकार आदेश होता है ।।४१२।
[दु० वृ०] उवर्णस्त्वोत्वमापादनीयस्तद्धिते स्वरे ये च प्रत्यये परे औपगवः, बाभ्रव्यः ।।४१२ । [दु० टी०]
उवर्ण० | आपाद्य इति पदेहेत्विनन्तात् स्वराद् यः। सत्यपि द्विकर्मकत्वे प्रधानादुक्तत्वान्न द्वितीया । उपगोरपत्यमित्यण् । बभ्रोः कौशिकेऽपत्ये गर्गादित्वाण्ण्यः । वर्णग्रहणाद् जम्बूनां फलं जाम्बवम्, वधूभ्यो हितो देशो वधव्यः ।।४१२।
[वि० प०].
उवर्ण० |आपाद्य इति । पदेरिनन्तात् स्वराद् य इति कर्मणि यप्रत्ययः, स चेनन्ताद् धातोः सत्यपि द्विकर्मकत्वे प्रधाने प्रत्ययो भूतः इति अप्रधानत्वाद् ओत्वम् इत्यस्मात् कर्मणि द्वितीयैव भवति । बाभ्रव्य इति । बभ्रोरपत्यम्, गगदिराकृतिगणत्वाद् बभ्रोः कौशिकेऽपत्ये ण्यप्रत्ययः ।। ४१२।
[समीक्षा]
'उपगु +अण्, बभ्रु +ण्य' इस स्थिति में 'औपगवः, बाभ्रव्यः' शब्दों के सिध्यर्थ उकार को ओकारादेश दोनों ही व्याकरणों में किया गया है । अन्तर केवल यह है कि कातन्त्रकार साक्षात् ओकारादेश का निर्देश करते हैं, जबकि पाणिनि ने गुण आदेश किया है - “ओर्गुणः'' (अ०६/४/१४६)। अतः उभयत्र साम्य ही है |