________________
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. औपगवः । उपगोरपत्यम् पुमान् । उपगु + अण् +सि । अपत्य अर्थ में "वाऽणपत्ये" (२/६/१) सूत्र द्वारा अण् प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, “वृद्धिरादौ सणे" (२/६/४९) से आदि स्वर को वृद्धि, प्रकृत सूत्र से उकार को ओकार, "कार्याववावावादेशा०" (२/६/४८) से ओ को अवादेश, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से विसगदिश ।
२. बाभ्रव्यः । बभ्रोरपत्यं पुमान् । बभ्रु +ण्य +सि । अपत्यार्थ में “ण्य गगदिः" (२/६/२) से ण्य प्रत्यय, ण् अनुबन्ध का प्रयोगाभाव, "वृद्धिरादौ सणे'' (२/६/ ४९) से आदि स्वर की वृद्धि, प्रकृत सूत्र से उ को ओ, “कार्याववावावादेशा०" (२/६/४८) से अवादेश तथा विभक्तिकार्य ।। ४१२।
___४१३. एयेऽकवास्तु लुप्यते [२/६/४७] [सूत्रार्थ]
'एय' प्रत्यय के परवर्ती होने पर उवर्ण का लोप होता है, कद्रू शब्द को छोड़कर ||४१३।
[दु० वृ०]
उवर्णस्तु एये प्रत्यये परे लुप्यते न तु कद्रूशब्दस्य । कामण्डलेयः, माद्रवाहेयः, अकवा इति किम् ? काद्रवेया नागाः ।।४१३ ।
[दु० टी०]
एये० । ओत्वस्यापवादोऽयम् । कमण्डल्वा अपत्यम्, मद्रबाहोरपत्यम् इति "स्त्र्यत्र्यादेरेयण' (२/६/४) तुल्यायामपि संहितायाम् ‘अकवाः' इति नसंबन्धोऽत्र व्याख्यानात् ।। ४१३।
[क० च०]
एये० । ओत्वस्यापवादोऽयम् । तुल्यायामपि संहितायाम् अकवा इति नसम्बन्धाद् व्याप्तिपदकार्यस्य निषेधस्तत्साहचर्यात् स्वरेऽप्यलोपपदकार्यं निषिध्यते । एतेन 'युवतयः' इत्यादयो न सिध्येयुरिति सङ्गतम् । पूर्वपक्षस्तु "न यस्वरे" (कात० परि०-नाम०९) इत्यनेन निषेधात् कथमकारलोपः ।।४१३ ।