________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५२७ पूर्वाह्न +तमाम् +सि । उच्चैस्तमाम् । इदमेषां प्रकृष्टमुच्चैः । उच्चैस् +तमाम् +सि । यहाँ सर्वत्र “आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्य एव तरां तमाम्" (२/ ६/४०-१) सूत्र द्वारा 'तमाम्' प्रत्यय तथा विभक्तिकार्य ।
९-१०.आयतरः ।अयमनयोःप्रकृष्ट आढ्यः |आढ्य +तर +सि |आन्यतमः । अयमेषां प्रकृष्ट आढ्यः । प्रकृत सूत्र द्वारा उभयत्र 'तर-तम' प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः” (२/३/६३) से विसगदिश ।। ४०६ ।
४०७. समासान्तगतानां वा राजादीनामदन्तता [२/६/४१] [सूत्रार्थ]
समास के अन्त में विद्यमान 'राजन्' आदि शब्द निपातन से अदन्त हो जाते हैं या उनके बाद अत् प्रत्यय होता है ।। ४०७।
[दु० वृ०]
समासान्तगतानां राजादीनामदन्तता निपात्यते अप्रत्ययो वा अदन्तो वा येषामिति विग्रहः । अवयवावयवोऽपि समासस्यावयवः । तेन उपराजम्, अध्यात्मम् । अव्ययीभावाद् विभक्तीनाम् अम् । द्विपुरी, त्रिपुरी । द्विगोर्नदादित्वादी । नक्त्वचिनी । द्वन्द्वनिन्दितरोगेभ्यः इतीन् । एवमन्येऽपि ।।४०७।
[दु० टी०]
समासान्त० । अदिति तकार उच्चारणार्थः । ननु विधीयमानोऽदन्तत्वेनागम एव स्यात्, ततश्चाघुट्स्वरादिकार्यमिवर्णावर्णयोर्लोपश्च प्रत्ययत्वाभावादत्र न स्यात् । नैवम्, वाशब्दोऽत्र समुच्चयत्वेन संबध्यते, न तु विकल्पत्वेन । राजादयोऽदन्तो वा अप्रत्ययो येभ्यः एतदुक्तं भवति । समासस्यान्तमवयवभूतं देशं गतानां राजादीनाम् अदन्तो वा अप्रत्ययो वा भवतीत्यर्थः । एवं मनसिकृत्याह-अत्प्रत्ययो वेत्यादि । भावप्रत्ययस्तु श्लोकत्वात् । अथवा अतोऽन्तता अदन्तता । अदन्तता अस्मादेव वचनाद् राजादिभ्योऽद् भवति । स च प्रत्यय एव प्रस्तावात् तदा त्विह वाशब्दोऽनित्यपर एव क्वचिन्न भवतीत्यर्थः । पूर्वपक्षे त्वाकृतिगणत्वादेवानित्यत्वं सिद्धम् । यदि तु समासस्य राजाद्यन्तस्यादन्तता विधीयते तदा प्रतिपत्तिगौरवं स्यात् । समासनिष्पत्तेः प्राक् समासार्थात् पदादतं