________________
५२६
कातन्त्रव्याकरणम्
[विशेष वचन ]
१. निपातनस्येष्टविषयत्वात् ( दु० वृ० ) ।
२. आख्यातमिति पूर्वाचार्यप्रसिद्धसंज्ञा क्रियाप्रधानस्य (दु० वृ०, दु० टी०, क० च० )
३. निपात्यन्ते इत्यधिकारादिहार्थविशेषः प्रतिपत्तव्यः (दु० टी० ) । ४. प्रकृष्टानामपि पुनः प्रकर्षे तरतमौ भवतः एव । यथातमः कुरूणाम्' (दु० टी० ) ।
५. अत्र यदा गुणः पृच्छ्यते तदा गुणप्रकर्षे तराम्, तमाम् । यदा तु क्रिया तदा क्रियाप्रकर्ष एव (दु० टी०, वि० प० ) ।
६. यद्यपि क्रियागुणयोरेव प्रकर्षो न द्रव्यस्य, तथापि क्रियागुणग्रहणम् उपचारनिवृत्त्यर्थं मतम् (दु० टी० ) |
७. निपात्यन्ते इत्यधिकारादिहापि प्रकृतिप्रत्ययार्थविशेषा लभ्यन्ते, तेन बहुषु मध्ये एकस्य द्वयोर्बहूनां वा प्रकर्षे वर्तमानात् तमप्रत्ययः, द्वयोरेकस्य प्रकर्षे वर्तमानात् तरश्च सिद्ध: (वि० प० ) ।
'युधिष्ठिरः श्रेष्ठ
८. अधिकरणप्रधानमव्ययम् इहाधिकरणशक्तेर्गुणभूतायाः प्रकर्षो गम्यते इति (वि० प० ) ।
९. पचतीत्यादौ क्रियैव प्रधानम्, 'देवदत्तः पचति' इत्यादौ देवदत्तकर्तृकः पाक इत्यन्वयात् (क० च० ) । [रूपसिद्धि]
१-४. पचतितराम् । अयमनयोरतिशयेन प्रकृष्टं वा पचति । पचति + तराम् + सि | किन्तराम् | इदमनयोः प्रकृष्टं किम् । किम् +तराम् + सि | पूर्वाह्णेतराम् । इदम् अनयोः प्रकृष्टं पूर्वाह्णे । पूर्वाह्णे +तराम् +सि । उच्चैस्तराम् । इदमनयोः प्रकृष्टमुच्चैः । उच्चैस् +तराम् +सि । आख्यात 'पचति' तथा नाम 'किम्, पूर्वाह्ने, उच्चैः' शब्दों से “आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्य एव तरां तमाम् " ( २/६/४०१) सूत्र द्वारा ‘तराम्' प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा "अव्ययाच्च” (२/४/४) से उसका लुक् ।
५ -८. पचतितमाम् । अयमेषां प्रकृष्टं पचति । पचति + तमाम् +सि | किन्तमाम् | इदमेषां प्रकृष्टं किम् । किम् + तमाम् +सि । पूर्वाह्णेतमाम् । इदमेषां प्रकृष्टं पूर्वाह्णे ।