________________
३
नामचतुष्टयाध्याये चतुर्थः कारकपादः अव्ययम् । स्वर्, अन्तर्, प्रातर्, पुनर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत्, आरात्, पृथक्, ह्यस्, श्वस्, दिवा, सायम्, चिरम्, ईषत्, मनाक्, जोषम्, तूष्णीम्, बहिस्, आविस्, अधस्, अवश्यम्, निकषा, समया, मृषा, स्वयम्, नक्तम्, इद्धा, अद्धा, सामि, बत, क्षणम्, चारु, वाव, मनस्, समात्, सनत्, तिरस्, अन्तरा,
अन्तरेण, ह्योकस्, कम्, सम्, सदा, सना, नाना, विना, अमा, क्षमा, अन्यत्, उपांशु, विहायसा, सहसा, दोषा, मुधा, वृथा, मिथ्या, मिथु, पुरस्, मिथस्, मिथो, प्रायस्, मुहुस्, पुरा, लुक्, आर्य, अलम्, अभीक्ष्णम्, सार्धम्, सह, समम्, सत्रम्, साकम्, नमस्, हिरुक्, प्रशान्, प्रगे, अग्रे, अस्ति, नास्ति, स्वस्ति, असि | च, वा ह, अह, एव, एवम्, नूनम्, न्यूनम्, शश्वत्, सूत्रम्, कूपत्, कच्चित्, नेत् , चेत्, केचित्, अत्र, यत्र, तत्र, नहि, नडा, हन्त, मा, किम्, नकिम्, अ, नञ्, न, तावत्, नो चेत्, अथ चेत्, नवा, नवै, द्वे, स्वे, द्वै, वै, वौषट्, वषट्, श्रौषट्, स्वाहा', स्वधा, ओम्, ह्रीम्, हि, हाम्, खलु, किल, अह, स्व, अ, आ, इ, ई, उ, ऊ, ऋ, ऋ, लु, लू, ए, ऐ, ओ, औ, रहस्, आतङ्क, किमु, किमुत, यावत्, तावत्, तत्, यत्, धिक्, है, हे, प्याट्, पाट्, अहो, अङ्ग, पुत्र, आहो, भोः, हौ, रात्रौ, यात्रायाम्, वेलायाम्, अथ, अथो, अघो, मा, नो, हंहो, ननु, हि, सु, तु, इति, इव, अपितु, बत, घपित, आम्, संहिकम्, सकम्, नहिकम्, ऋतम्, अध्वम्, स्नकम्, इकम्, कम्, लुकम्, सत्यम्, अ, न चेत्, जातु, अयि, अस्, अहह, आहोस्वित्, रात्र्या, बाह्या, दिष्ट्या, पशु, पट्, फट्, सह, अलुक्, अङ्गयुक्, भाजक्, द्राक्, साक्, अरे, रे, रेरे, अये, झट्, झटिति, तुम्, कियत्, सर्या, इम्, किम्, सीम्, इतिहा। एवम् प्रादि । अन्येऽव्यया यथास्थानमेव वक्ष्यन्ते ।
निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः। योतकत्वात् क्रियायोगे लोकादवगता इमे ॥ अधिपरी गतार्थों च सुः पूजायां यदा भवेत् ।
अतिरतिक्रमे 'चार्थे नोपसर्गा इमे तदा ॥ अधिपर्योरुपरिभावः सर्वतोभावश्चान्यतः प्रकरणादेः प्रतिपन्न इति गतार्थत्वम्, तेनानुपसर्गाद्धातोः प्राङ् निपातानियम एव | यथा अध्यागच्छति, आगच्छत्यधि ।