________________
कातन्त्रव्याकरणम्
षष्ठीप्रकरणस्यानित्यत्वं ज्ञापयति । तथा च मैत्रेयेणापि " षष्ठी हेतुप्रयोगे" (२/४/३७) इत्यत्र विभाषानुवर्तते इत्युक्तम् । अत एव " अकथितं च" (अ० १/४/४१ ) इत्यत्र व्रजेन हेतुना गामन्तः स्थापयतीति न्यासोक्तम् । एवम् अज्ञसंज्ञानहेतुनेत्यादयश्च सिद्धा इति महान्तः । वर्णिन इति त्रयो ब्राह्मणादयो वर्णिन उच्यन्ते इत्यर्थः । पुष्करेत्यादि । पुष्करं च उत्पलं च पद्मं च एभ्यः । यथा पुष्करिणी, उत्पलिनी, पद्मिनी । तथा नडं च बिसं च तमालं च तस्मात् । यथा नडिनी, बिसिनी, तमालिनी । कपित्थं कुमुदं च ताभ्याम् । यथा कपित्थिनी, कुमुदिनी । चकारात् पद्मपर्यायादपि - कमलिनी, राजीविनीत्यादि । पयश्च शालूकं च करीषश्चेति विग्रहः । मृणालात् कर्दमाद् हिरण्यशब्दाच्च परेभ्यः पयःशालूककरीषेभ्य इनेवेत्यर्थः । मृणालपयसिनी, कर्दमपयसिनी, मृणालशालूकिनीत्यादि ।
I
अन्ये तु स्वातन्त्र्येण विधायकमिदम् । तेन मृणालिनी, कर्दमिनी, पयसिनीत्यादि । अत एव कुलचन्द्रेण चकारात् कैरवशिरीषपुटकादिभ्य इत्युक्त्वा कैरविणीति केवलादुदाहृतम् । अन्यथा मृणालकैरविणीत्येव वक्तुमुचितमित्याहुः । रूढदेशक इति । पुष्करिणीप्रभृतयो रूढदेशकविशिष्टसंज्ञायां स्त्रियामेव स्युरितिशब्दस्य बहुलार्थत्वादित्यर्थः । इन्विषय इत्यादि । उक्ताद् नियमात् प्राक् द्वन्द्वनिन्दितरोगेभ्य इत्यतः पूर्वम् इन्विषये इको वक्तव्यः । यथा दण्ड्येव दण्डिकः इति । अथ इनन्तात् स्वार्थे कप्रत्यये सिद्धो दण्डिक इति किमिकविधानेनेत्याह - स्वार्थे कः स्यादिति । अत्र स्वार्थे कोऽयं न वाच्यः स्यात् कप्रत्यस्य बाहुल्यादित्यर्थः । एवमन्येऽपीति । नौयवकुमारीकरणेभ्य इन्नपि कश्चान्तः। यथा नाविकः, नौमान् । तथा यवादिभ्यो मन्तुः । अन्येऽपि टीकात ऊह्याः ।। ३८१ ।
[समीक्षा]
'गोमान्, लक्ष्मीवान्, क्रियावान्, भास्वान्, तेजस्वी, दण्डी' इत्यादि शब्दों के साधनार्थ पाणिनि ने 'मतुप् - विन्- इन्' ये तीन प्रत्यय किए हैं। मतुप् प्रत्ययगत मकार को वकारादेश करके 'क्रियावान् - लक्ष्मीवान्' आदि शब्द सिद्ध किए गए हैं- "मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (अ० ८।२९), नकार के लिए नुम् आगम का विधान है – “उगिदचां सर्वनामस्थानेऽधातो: " (अ० ७।१।७० ) । कातन्त्रकार ने
४८६
-