________________
नामचतुष्टयायाये षष्ठस्तद्धितपादः
४८७ 'मन्तु-वन्तु-विन - इन्' ये चार प्रत्यय किए हैं। इस प्रकार यहाँ मकार को वकारादेश तथा नुमागम की आवश्यकता नहीं होती है | पाणिनि के तीन प्रत्ययविधायक सूत्र हैं - "तदस्यास्त्यस्मिन्निति मतुप्, रसादिभ्यश्च, तपःसहस्राभ्यां विनीनी, अत इनिठनौ, व्रीह्यादिभ्यश्च" (अ० ५।२।९४, ९५, १०२, ११५, ११६) । वृत्तिकार दुर्गसिंह ने २० श्लोकों में अर्थ -निर्देश करके इन प्रत्ययों का प्रयोगक्षेत्र निश्चित किया है।
[विशेष वचन] १. इतिशब्दोऽत्र विवक्षार्थः (दु० वृ०)। २. मन्तुवन्त्वोरुकारलोपो विचित्रसूत्रनिर्देशप्रतिपत्तये (दु० टी०)। ३. वर्णशब्दोऽयमिह जातिवचनः, ब्रह्मचर्यवचन इत्यन्ये । ब्राह्मणक्षत्रिय___ वैश्यैर्वर्णास्त्रय इत्यर्थः (दु० टी०)।। ४. ककुदावर्तोऽनिष्टफलहेतुत्वान्निन्दितः (वि० प०)। ५. विद्याग्रहणार्थमुपनीतेन सेवितव्यो नियमविशेषो ब्रह्म (वि० प०)। ६. वर्णशब्दो ब्रह्मचर्यपर्यायः (वि० प०)। ७. ब्रह्मचारीत्यस्यार्थद्वयम् - एकं ब्रह्मचरणविशिष्टत्वम्, अपरं ब्रह्मचरण___ योग्यत्वम् (क० च०)। ८. त्रयो ब्राह्मणादयो वर्णिन उच्यन्ते इत्यर्थः (क० च०)। [रूपसिद्धि
१. गोमान् । गावः सन्त्यस्य । गो + मन्तु + सि | प्रकृत सूत्र से मन्तु प्रत्यय, उ-अनुबन्ध का अप्रयोग, “नान्तस्य चोपधायाः" (२।२।१६) से नकार की उपधा को दीर्घ, सिलोप, तलोप।
२. आयुष्मान् । आयुरस्ति अस्य | आयुस् + मन्तु + सि । पूर्ववत् साधनप्रक्रिया ।
३ - १०. वृक्षवान् । वृक्षाः सन्त्यस्य | वृक्ष + वन्तु + सि । मालावान् । मालाः सन्त्यस्य |माला + वन्तु + सि । किंवान् । किम् अस्त्यस्य । किम् + वन्तु + सि । लक्ष्मीवान् । लक्ष्मीरस्यास्ति । लक्ष्मी + वन्तु + सि । क्रियावान् । क्रियाः सन्त्यस्य । क्रिया + वन्तु +सि । विद्युत्वान् । विद्युतः सन्त्यस्य । विद्युत् + वन्तु + सि । पयस्वान् । पयोऽस्त्यस्य । पयस् + वन्तु + सि | भास्वान् । भासः सन्त्यस्य । भास् + वन्तु + सि | प्रकृत सूत्र से वन्तुप्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।