________________
४७६
कातन्वव्याकरणम् ५-८. पाचकत्वम् । पाचक +त्व +सि । दण्डित्वम् । दण्डत्वम् । दण्डिन् +त्व +सि | विषाणित्वम् । विषाणिन् +त्व +सि | राजपुरुषत्वम् । राजपुरुष +त्व +सि । इन चारों प्रयोगों में क्रिया - कारकसंबन्ध होने से त्वप्रत्यय तथा विभक्तिकार्य, 'दण्डित्वम्' आदि में नलोप भी प्रवृत होता है।
९-११. देवदत्तत्वम् । देवदत्त +त्व +सि | चन्द्रत्वम् । चन्द्र +त्व +सि | सूर्यत्वम् । सूर्य +त्व +सि । इन तीनों प्रयोगों में अवस्थाभेदरूप प्रवृत्तिनिमित्त के कारण त्वप्रत्यय तथा विभक्तिकार्य ।
१२. आकाशत्वम् । आकाश +त्व +सि । यहाँ प्रदेशभेदरूप प्रवृत्तिनिमित्त के कारण त्वप्रत्यय तथा विभक्तिकार्य ।
१३. अभावत्वम् । अभाव +त्व +सि | यहाँ सम्बन्धी के भेद से कल्पित अनेकत्वरूप प्रवृत्तिनिमित्त में त्वप्रत्यय तथा विभक्तिकार्य ।
१४. नानात्वम् | नाना +त्व +सि | असत्त्ववाची अव्यय तथा प्रथमान्त नानाशब्द से त्वप्रत्यय तथा विभक्तिकार्य ।। ३७९ ।
३८०. यण् च प्रकीर्तितः [२/६/१४] [सूत्रा०]
महाकवियों के द्वारा प्रयुक्त होने के कारण विशिष्ट प्रकृतिवाले शब्दों से भाव अर्थ में यण् प्रत्यय होता है । सूत्रपठित चकार से पूर्वसूत्रोक्त 'त-त्व' प्रत्यय भी प्रवृत्त होते हैं ||३८०।
[दु० वृ०]
भावेऽभिधेये यण् प्रकीर्तितः, चकारात् तत्वौ च | जडस्य भावो जाड्यम्, जडता, जडत्वमिति । ब्राह्मणस्य भावो ब्राह्मण्यम्, ब्राह्मणता, ब्राह्मणत्वमिति । एवं मानव्यम्, वाडव्यम् । प्रकीर्तितग्रहणं लक्ष्यानुरोधार्थम् । तेन गुणवचनब्राह्मणादिभ्योऽन्येभ्योऽपि क्रियायामपि दृश्यते । जडस्य कर्म जाड्यम् । ब्राह्मणस्य कर्म ब्राह्मण्यम् ।।३८०।
[दु० टी०]
यण् । प्रकीर्तित इत्यादि । प्रकर्षेण कीर्तनं पुनर्विशिष्टप्रकृत्यवधारणम् । अथवा प्रकृष्टा कीर्तिः प्रकीर्तिर्महाकवीनामुक्तिस्ततो भवतीत्यर्थः । यैरपि "गुणवचनब्राह्मणा