________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४७७ दिभ्यः" (अ० ५/१/१२४) इत्युक्तं तेऽपि आकृतिगणत्वमेव प्रतिपन्ना इति । अयं च यण् नदादौ वा दृश्यते । सम्यग् भावः कर्म वा सामीची । समग्रस्य भावः सामग्री | उचितस्य भावः औचिती । यथाकामस्य भावः कर्म वा यथाकामी | अर्हतो भावः कर्म वा अर्हन्तीति नकारस्य स्थितिर्दृश्यते ।।३८०।
[वि०प०]
यण् । प्रकीर्तित इत्यादि । गुणमुक्त्वा तद्योगाद् यो गुणिनि वर्तते स गुणवचन इति ।अन्येभ्योऽपीति । ये गुणवचनब्राह्मणादिभ्यः कर्मणि चेत्युक्तवन्तस्तेऽपि ब्राह्मणादिराकृतिगण इत्येवं प्रतिपन्ना इति । क्रियायामपि न केवलं भाव इत्यर्थः ।। ३८०।
[क० च०]
यण । प्रकीर्तित इति । कृत संशब्दने क्तः "कीर्तीषोः क्तिः" (४/५/८६) इति ज्ञापकाद् ईरादेशः । प्रकर्षेण कीर्तनं पुनर्विशिष्टप्रकृत्यवधारणम् । यद् वा प्रकृष्टा कीर्तिः प्रकीर्तिर्महाकवीनामुक्तिस्ततो यण् भवतीति विभक्त्यन्तात् तस् इत्यर्थः । अयञ्च यण् नदादौ दृश्यते । समग्रस्य भावः कर्म वा सामग्री । सम्यग् भावः कर्म वा सामीची । सम्पूर्वस्याञ्चेः क्विप्, अञ्चेरलोपः पूर्वस्य च दीर्घः । उचितस्य भावः औचिती । यथाकामस्य भावः कर्म वा यथाकामी । अर्हतो भावः कर्म वा अर्हन्तीति नकारस्थितिर्दृश्यते इति टीका । सर्वत्र यलोपश्च, तद्धितानामाकृतिप्रधानत्वात् । यस्यापत्यप्रत्ययस्येत्यनेन वा । तथा आकृतिगणत्वाच्चतुर्वर्णादिभ्यःस्वार्थे । चत्वारो वर्णाश्चातुर्वर्ण्यम्, चातुराश्रम्यम्, चातुर्वैद्यम्, त्रैलोक्यम्, सैन्यम्, औपम्यम्, सौख्यम्, सौम्यम् इत्यादीति कुलचन्द्रः ।।३८०।
[समीक्षा]
'जाड्यम्, ब्राह्मण्यम्' आदि शब्दों के साधनार्थ पाणिनि ने 'ष्यञ्' प्रत्यय का तथा कातन्त्रकार ने 'यण' प्रत्यय का विधान किया है । यहाँ अनुबन्धों की योजना अपने अपने व्याकरण की प्रक्रिया के अनुसार की गई है । पाणिनि के सूत्र हैं"वर्णदृढादिभ्यः ष्यञ्च, गुणवचनब्राह्मणादिभ्यः कर्मणि च" (अ०५/१/१२३-२४)। पाणिनि ने इन दो सूत्रों में शब्दराशि का संग्रह करके इसका जो विस्तार दिखाया है, उसका संकेत कातन्त्रकार ने 'प्रकीर्तितः' शब्द के पाठ से किया है । प्रकीर्तित = लक्ष्यानुरोध से (लक्ष्य के अनुसार) यण् प्रत्यय का विधान किया गया है -