________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४७५ नत्रादेरबहुव्रीहौ तत्वावेव । अमृदुता, अमृदुत्वम् । बहुव्रीहौ तु नास्य पटुरस्तीत्यपटुः, अपटोर्भावः अपाटवम् । एवमन्येऽपि टीकात ऊह्याः । पश्यां भावाभिव्याः पति'अभिख्या नामशोभयोः' इति कोषाद् भावनामानः पञ्चेत्यर्थः । सान्निध्याद् भावशब्देनेति नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते इति न्यायादिति शेषः । अथ कथं षष्ठ्यन्ततानुपपत्तेरित्युक्तम् । 'सर्वासु च विभक्तिषु यन्न व्येति तदव्ययम्' (गो० ब्रा० १/१/ २६) इत्यव्ययानां व्युत्पत्तिरित्यस्वरसेनाह – अथवेति ।।३७९ ।
[समीक्षा]
'अश्वत्वम्, गोत्वम्, अश्वता, गोता' इत्यादि शब्दों के साधनार्थ भाव अर्थ में 'त्व-तल्' प्रत्ययों का विधान दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है- "तस्य भावस्त्वतलौ" (अ० ५/१/११९)। अतः उभयत्र साम्य है।
[विशेष वचन] १. शब्दस्य प्रवृत्तिनिमित्तं भावः (दु० वृ०)। २. भवतो यस्माद् बुद्धिशब्दौ स भाव इह गृह्यते (दु० टी०)। ३. स्वभावात् तत्वौ स्त्रीनपुंसकलिङ्गौ (दु० टी०; क० च०)। ४. भावाभिख्याः पञ्च - स्वभावसत्तात्मयोन्यभिप्राया इति (वि० प०)। ५.भवतो यस्मादभिधानप्रत्ययौ स इह भावः (वि० प०)। ६. एकस्यापि देवदत्तादेरनेकत्वम् अवस्थाभेदात् (वि० प०)। ७.अनेकव्यक्त्याधारा हि जातिः प्रवृत्तिनिमित्तमुपपद्यते इति भावः (वि० प०) ८. देव एव देवतेति रूढिशब्दात् स्वार्थे तप्रत्ययः (क० च०)। [रूपसिद्धि]
१-२. शुक्लता | शुक्लस्य पटस्य गुणस्य च भावः । शुक्ल +त +सि । शुक्लत्वम् । शुक्लस्य पटस्य गुणस्य च भावः । शुक्ल +त्व +सि । प्रकृत सूत्र से 'त' तथा 'त्व' प्रत्यय, स्वभावतः 'त' प्रत्यय के स्त्रीलिङ्ग होने के कारण आप्रत्यय, समानलक्षण दीर्घ - आकारलोप, सिलोप । त्व - प्रत्यय होने पर शुक्लत्व - शब्द की लिङ्गसंज्ञा, सिप्रत्यय, मु-आगम तथा सिलोप ।
३-४. गोता | गोर्भावः । गो +त+सि | गोत्वम् । गोर्भावः । गो +त्व +सि । पूर्ववत् 'त-त्व' प्रत्यय तथा विभक्तिकार्य ।