________________
४६२
कातन्वयाकरणम् ३. तुल्यम् । तुलया सम्मितम् । तुला + य + सि । प्रकृत सूत्र से यप्रत्यय, यकारोत्तरवर्ती आकार का लोप, तुल्य की लिङ्गसञ्ज्ञा तथा विभक्तिकार्य ।
४. कर्मण्यः। कर्मणि साधुः । कर्मन् + य + सि । प्रकृत सूत्र से यप्रत्यय, "रवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि" (२/४/४८) से नकार को णकार तथा विभक्तिकार्य ।।३७५ ।
३७६. ईयस्तु हिते [२/६/१०]
[सूत्रार्थ]
हित अर्थ में 'ईय' प्रत्यय होता है ।। ३७६। [दु० वृ०]
हितेऽर्थे ईयप्रत्ययो भवति । वत्सेभ्यो हितो वत्सीयो गोधुक् । एवम् अश्वीयः । योगविभागात् स्वराणामादावाद् वृद्धिमतः शेषेऽर्थे ईयः स्यात् । शालायां भवो जातो वा शालीयः। ऐतिकायनस्येमे छात्रा ऐतिकायनीयाः। एवम् औपगवीयाः । एवम् अन्येऽपि ||३७६।
[दु० टी०]
ईय० । वत्सेभ्यो हित इति । ननु कथमिह तस्मैग्रहणमन्तरेण चतुर्थ्यन्तादवसीयते ? सत्यम् । हितशब्दोऽयमुपकारवचनस्तादर्थ्यमपेक्षते । तर्हि सम्बन्धविवक्षायामपि स्यात् । भवतु का वस्तुक्षतिरिति । अथ 'अवत्सीयः' इति नञा समासेन किं सदृश उच्यते । यथा अन्योऽय गर्दभरथिकाद् अगार्दभरथिकः इति ? नैवम् । वाक्य एव नत्रा प्रत्ययार्थो विशिष्यते 'वत्सेभ्यो न हितः' इति । तर्हि सापेक्षत्वात् कथं वृत्तिरिति ? सत्यम् । प्रधानमत्र प्रत्ययार्थो नत्रमपेक्षते, तथापि वाक्यार्थः प्रतिषिध्यते गमकत्वाद् भविष्यति । राज्ञे हितम्, आचार्याय हितम्, वृष्टये हितम्, वृषेभ्या इतम्, ब्राह्मणाय हितम् इति वाक्यमेवाभिधानात् । तुशब्द इह योगविभागार्थः । योगविभागाच्चेष्टसिद्धिः । स्वराणामादावाद् वृद्धिमतः ईयस्तस्येदमेवमादावर्थे भवति । भानोरिमे भानवीयाः । शालायां भवो जातो वा शालीयः । ऐतिकायनस्येमे छात्रा ऐतिकायनीयाः ।
एवम् औपगवीयाः । एदोदादिस्वरात् प्राग देशात् ।एणीपचने भवाः एणीपचनीयाः । एवं गोनर्दीयाः । प्रागिति किम् ? देवदत्तो नाम बाह्रीकग्रामः, तत्र भवो देवदत्तः ।