________________
नाचतुष्टयाध्याये षष्ठस्तद्धितपादः
४६१
अथ वृक्ष इत्यादी सादृश्याभावेऽपि सदृश इत्युच्यते, तथाहि बृहस्पतिसमो बुधस्तर्हि तुल्यार्थी गिरिणेति सहार्थतृतीयायाः समासाभावात् कथं समासः ? सत्यम् । यथा ‘पितृसदृशः, पितृसमः' इत्यत्र समासस्तथा नात्र | यद् वा गम्यमानावलम्बने समासः स्यात् । यथा ‘मासपूर्वः' इति कृते तदपेक्षया तृतीया स्यात् । अथ कुशलयोग्यतयोः को भेदः ? उच्यते -कुशलः क्रियानिष्पादकः, योग्यो हि द्रव्यनिष्पत्तिकारक इति गुणो ध्वन्यते, जन्यजनकसम्बन्धस्तत्र नास्तीति भेदः ।। ३७५ ।
[समीक्षा]
कातन्त्रकार ने चार अर्थों में 'य' प्रत्यय का निर्देश किया है, जब कि पाणिनि ने इन चार अर्थों के अतिरिक्त 'तुल्य- प्राप्य - आनाम्य-सम-समित-अनपेत-निर्मित-प्रियबन्धन-करण-जल्प-कर्ष' इन १२ अर्थों को भी सात सूत्रों द्वारा पढ़ा है। उनके सूत्र हैं – “नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु धर्मपथ्यर्थन्यायादनपेते, छन्दसो निर्मिते, उरसोऽण् च, हृदयस्य प्रियः, बन्धने चर्षी, मतजनहलात् करणजल्पकर्षेषु तत्र साधुः " (अ० ४/४/९१-९८ ) । पाणिनि द्वारा किए गए अतिरिक्त अर्थों का निर्देश प्रपञ्चार्थ ही कहा जा सकता है । अतः कातन्त्र में किए गए कुछ ही अर्थों का निर्देश दोषाधायक नहीं है । सूत्रस्थ 'अपि च' पाठ के बल पर 'तुल्य' आदि अर्थों की भी ग्राह्यता का वृत्तिकार ने संकेत किया है “अपि चेति वचनाद् गिरिणा तुल्यो हस्तीति गिरितुल्यः । तुल्यः सदृशः इत्यन्ये” (दु० वृ० ) ।
-
[रूपसिद्धि]
१ . नाव्यम् | नावा तार्य्यम् । नौ +य+ सि । प्रकृत सूत्र द्वारा यप्रत्यय, " कार्याववावावादेशावो कारौकारयोरपि " (२/६/४८) से औ को आव्आदेश, "धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१/ ) से 'नाव्य' की लिङ्गसंज्ञा, प्रथमाविभक्ति - एकवचन में सि प्रत्यय तथा " अकाराट् असंबुद्धौ मुश्च" (२/२/७) से मु आगमसिलोप |
२. विष्यः । विषेण वध्यः । विष + य + सि । प्रकृत सूत्र से यप्रत्यय, " इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च' (२/६/४४) से षकारोत्तरवर्ती अकार का लोप, 'विष्य' की लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश ।
-