________________
४५४
कातन्वव्याकरणम्
त्यादिना भक्षणार्थोऽपीह चरतिरिति मतान्तरमावेदितम् । अभेदोपचारवृत्तेः पण्याच्छिल्पान्नियोगाच्चेति यदुक्तं तदाह - ताम्बूलेत्यादि । पण्यं विक्रेयद्रव्यम्, तत्संबन्धाद् विक्रेतापि पण्यमुच्यते । तेन ताम्बूलमेव ताम्बूलिक इति पूर्ववत् स्वार्थे प्रत्ययो द्योतक इति । किं तदस्य पण्यमित्युक्तेन ।
तथा "तदस्य शिल्पम्" (अ० ४/४/५१) इत्यपि न वक्तव्यम् । अभेदोपचारादेव सिद्धेरित्याह - मृदङ्गशिल्पयोगादिति । मृदङ्गश्चासौ शिल्पं चेति मृदङ्गशिल्पम्, कथमिह कर्मधारयो भिन्नाधिकरणत्वात् । मृदङ्गो हि वाद्यभाण्डं शिल्पं च विज्ञानकौशलम्, तच्च क्रियाभ्यासपूर्वकमिति ? सत्यम् । इह मृदङ्गवादने शिल्पे मृदङ्गशब्दः प्रतिपत्तव्यो वृद्धस्मरणात् । ततो मृदङ्गेन शिल्पेन योगात् पुरुषोऽपि तथोच्यते । तेन मृदङ्गशब्दात् स्वार्थे पूर्ववत् प्रत्ययः । अथवा मृदङ्गवादनशब्दात् प्रत्ययः । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पमुच्यते, वादनादिशब्दस्तु तद्धितेनैवोक्तार्थत्वान्न प्रयुज्यते, यथा- दमा उपसिक्त ओदनः दध्योदनः इति समासेन उपसिक्तक्रियोच्यते । द्वार इत्यादि । नियुज्यतेऽस्मिन्निति नियोगो द्वारादिः, ततो द्वारं च तन्नियोगश्चेति, तेन नियोगात् पुरुषोऽपि द्वारादिः । इहापि पूर्ववत् स्वार्थे प्रत्ययः । दौवारिक इति । द्वारादीनां चापदाद्योरिति वचनाद् वृद्धिरागमः।
द्विशौर्पिक इति । तत्र क्वचिदधिकारत् संख्यायाः संवत्सरपरिमाणयोरिति परपदस्यैव वृद्धिः । ननु कृतादियोगाद् द्विशूर्पादिः क्रीतादिशब्देनोच्यत इति । तत्कथं द्विशूर्पण क्रीत इत्यादि वाक्यम्, न हि भेदे प्रत्ययोऽस्ति, तस्मात् क्रीतादेरप्यभेदविवक्षायां पञ्चमीत्याह-क्रीतादेरित्यादि । वस्तुतस्तु पुनर्टिशूर्पण क्रीतो द्विशूर्प उच्यत इति पूर्ववत् स्वार्थे प्रत्ययः । एवं सर्वत्र यथायोगम् अभेदः कर्तव्य इत्यादीति, क्रीतादेराकृतिगणत्वात् । एवमन्येऽपीति यथाभिधानं वेदितव्या इत्यर्थः ।।३७४।
[क० च०] पुस्तकान्तरे पाठः
[तेनेति । तेनेति करणे तृतीया, दीव्यतीत्यादिकर्तृनिर्देशात् । सम्पूर्वः सृजिः स्वभावादकर्मक एवेति कर्तरि निष्ठा । कृत आदिर्यस्येति विग्रहः । आदिग्रहणं गणप्रपञ्चार्थम् । आयुध्यतेऽनेनेति आयुधम्, अत एव ज्ञापकात् कः । यथासम्बन्धमिति । यथासंभवसम्बन्धमित्यर्थः । शृङ्गवेरमार्द्रकम् । शुल्कशाला घट्टादिग्रहणस्थानम् । अथ तेनेत्यनुवर्तमानात् तृतीयान्तात् क्रीत इत्यर्थे प्रत्यये सिद्धे तत् कथं कृतादेरिति