________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
७- ८. शौभ्रेयः । शुभ्राया अपत्यम् । शुभ्रा + स + एयण् + सि ।
I
वैष्णपुरेयः । विष्णुपुरस्यापत्यम् । विष्णुपुर + ङस् + एयण् + सि । पूर्ववत् एयण्
आदि कार्य || ३७० ।
३७१. इणतः [२/६/५]
[सूत्रार्थ]
अकारान्त नाम (स्याद्यन्त) पद से अपत्यार्थ में इण् प्रत्यय होता है || ३७१ । [दु० ०]
४३३
अकारान्तान्नाम्नोऽपत्येऽभिधेये इण् भवति । दक्षस्यापत्यम् - दाक्षिः । एवं प्लाक्षिः। अस्यापत्यम् इः। अत इति किम् ? कैलालपः । शतसर्वकाकशुक्लवृद्धराजपुरुषमाथुरकारकेभ्यः संख्यादिभ्यो न भवति, अनभिधानात् । कथं ' प्रदीयतां दाशरथाय मैथिली' ( वा० रा० ६ / ९ / २२ ) इति ? " तस्येदम् " ( २ / ६ / ७) इत्यण् ॥। ३७१ । [दु० टी०]
इणतः । अस्यापत्यमिति । सत्यपि "येन विधिस्तदन्तस्य " (का०परि० ३ ) इति वचने केवलादप्याकाराद् भवति । अयमपि व्यपदेशिवद्भावेनाकारान्त इति भावः । ननु 'अत सातत्यगमने ' (१/३) इत्यस्य क्विबन्तस्य स्वरूपस्य ग्रहणं कथं न स्यात् ? सत्यम् । न ह्येकमुदाहरणं प्रति योगारम्भं प्रयोजयति । शिवादिभ्योऽणेव व्यवस्थितविभाषाश्रयणादित्येके । एभ्य इत्यादि । अनभिधानादिण् न भवतीत्यर्थः । अभिधानं शब्दः, तस्याभावोऽनभिधानम् | शतादिशब्दा हि अपत्याभिधायिनो न सन्तीत्यर्थः । अथवा अपत्यमभिधित्सता इणुत्पद्यते । न च शतादिभ्यः इणुत्पद्यमानोऽपत्यमभिधत्ते इति प्रयोजननिबन्धनस्याप्रयोजनोत्पत्तिरयुक्तेति वाचकस्य वाच्याभावोऽनभिधानम् । कथमित्यादि । दशरथस्यापत्यमिति विवक्षायामिणा भाव्यमिति दाशरथिः । कथं वाशिष्ठः, नाकुलः, वासुदेवः, श्वाफल्कः इति ? सत्यम् | अभिधानाद् ऋषिकुरुवृष्ण्यन्धकवाचिभ्योSणेव । ऋषयः प्रसिद्धा वशिष्ठादयः कुरवो वृष्णयः । अन्धका वंश्याख्याः । यथा ऋष्यर्थो नित्यस्तथा कुरुवृष्ण्यन्धकवंश्या अपि नित्या एवाभिधानादित्वात्, तेषु ये नकुलसहदेवादयस्तत इदमणाभिधानमित्यदोषः ।