________________
४३२
कातन्वव्याकरणम्
नैवम्, अविरेवाकृतिगणः ।तत्प्रसङ्गेनादिशब्देनोदितः, अतष्टीकायामादिशब्दार्थो गम्यते । अतोऽत्र न प्राप्यत इत्येव,शौचेयमिति सिद्धं स्याद् अन्यथा परलक्षणेन किम् ? विधिरिति नियमार्थःस्यादिति चेत्, विधेर्नियमो ज्यायान् इति कश्चिदाह ।गुरु-रेवाह -अत्रिशब्ददृष्ट्या लक्षणा स्यात् । अथ कल्याणी, सुभगा, दुर्भगा इत्यादि कथं गणे, गत्यर्थत्वादेव सिद्धत्वात् ? 'गणकृतमनित्यम्' (का०परि०२९) इति ज्ञापनार्थम् । अथ नदीमानुषीनामभ्योऽणेव तद्बाधनाय पठिताः ।।३७०।
[समीक्षा]
"विनता - अत्रि' आदि शब्दों से अपत्यार्थ में 'वैनतेयः, आत्रेयः' आदि शब्दों के साधनार्थ पाणिनि ने "स्त्रीभ्यो टक" (अ० ४/१/१२० - १२७) आदि सूत्रों से 'ढक्' प्रत्यय का विधान किया है | "आयनेयीनीयियः फटखछयां प्रत्ययादीनाम" (अ० ७/१/२) से द को एय् आदेश होता है | कातन्त्रकार ने साक्षात् 'एयण' प्रत्यय किया
[रूपसिद्धि]
१. वैनतेयः। विनताया अपत्यम् । विनता + ङस् + एयण् + सि | प्रकृत सूत्र से एयण् प्रत्यय, आदिवृद्धि, आकारलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश ।
२.सोपणेयः ।सुपर्णायाः सुपर्णा वाऽपत्यम् । सुपर्णा (सुपर्णी)+ ङस् + एयण+सि । एयणप्रत्यय, आदिवृद्धि, आकारलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा विसगदिश ।
३. ६, कामण्डलेयः। कमण्डल्वा अपत्यम् । कमण्डलु + ङस् + एयण् + सि । यौवतेयः । युवतेरपत्यम् । युवति + ङस् +एयण + सि | आत्रेयः। अत्रेरपत्यम् । अत्रि + ङस् + एयण् + सि |शौचेयः ।शुचेरपत्यम् । शुचि + ङ्स् + एयण् + सि । पूर्ववत् प्रकृत सूत्र से सर्वत्र एयण् प्रत्यय, "वृद्धिरादौ सणे" (२/६/४९) से आदिवृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च"(२/६/४४) से इकार आदि का लोप, "धातुविभक्तिवर्जपर्यवल्लिगम्" (२/१/१) से 'शौचेय' आदि शब्दों की लिङ्गसंज्ञा, प्रथमाविभक्ति-एकवचन में सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से सकार को विसगदिश।