________________
नामचतुष्टयायाये पथमः समासपादः
४१३
५-८. अयस्कारः। अयस्करोतीति । अयः+ कृ + अण् + सि | अयस्कामः | अयः कामयते । अयः+कमु+ णः। अयस्कंसः । अयसा मिश्रः । अयः+कंस + सि । अयस्कुम्भः। अयसः कुम्भः । अयः+कुम्भ + सि ।
९-१०. नमस्कर्तुम् । नमः+ कृ+तुम् + सि । पुरस्कर्तुम् । पुरः+ कृ+तुम् + सि ॥३६६।
॥इत्याचार्यशर्ववर्मप्रणीतस्य कातन्त्रव्याकरणस्य द्वितीये नामचतुष्टयाध्याये समीक्षात्मकः पञ्चरः समासपादः समाप्तः॥