________________
४१२
कातन्त्रव्याकरणम्
क्रियतां किं व्याप्त्यर्थेन वर्गग्रहणेन । न च घोषवत्कार्यबाधनार्थमिति वाच्यम् । घोषवति तु घोषवत्कार्यं दृश्यते - अयोघातः, पयोभोजनम् इत्यादीति टीकाकृतोक्तेः क्वचिदग्रहणादघोष एवेति कुलचन्द्रोक्तेश्च । तेन पयोभ्यां शिरोमणिरित्यपि न दोषश्चेत् तर्हि वैचित्र्यार्थमेव । विवरणे समास इति पाठो नास्त्येव । समासेऽयमतः पर इति पुनः समासग्रहणवैयर्थ्यप्रसङ्गात् । पाशकल्पकाम्यकेष्विति । एतत्तु क्वचिद्ग्रहणबलाल्लभ्यते । रप्रकृतिरित्यादि । अत्रापि क्वचिद्ग्रहणं बीजम् । अयस्कुम्भ इति लिङ्गविशिष्टस्यापि दृश्यते -अयस्कुम्भी।
नत्रा निर्दिष्टमनित्यमिति नमः कृषि विभाषा प्रतिपत्तव्या । नमस्कृत्वा, नमः कृत्वा गतः । तिरसः कृत्रि वा-तिरस्कृत्य, तिरःकृत्य गतः । इह न भवति - तिर कृत्वा काष्ठं गतः। अधःशिरसोः पदे नित्यम् - अधस्पदम्, शिरस्पदम् । उदकस्योदः संज्ञायाम् । उदकस्य मेघः उदमेघः । उदकं वहतीति उदवाहः । उदकं पीयतेऽस्मिन्नुदपानमित्यादि टीकाकृताप्युक्तम् । अन्येऽप्यूहनीयाः ।। ॥इति श्रीविद्याभूषणाचार्यसुषेणशर्मकविराजकृते कापचन्द्रे नामचतुष्टयाध्याये पञ्चमः समासपादः समाप्तः॥
[समीक्षा
'अयस्पाशम्, अयस्कल्पम्, अयस्काम्यति' इत्यादि शब्दरूपों में विसर्ग को सकारादेश का विधान दोनों व्याकरणों में किया गया है | कातन्त्रकार लक्ष्यानुरोध का निर्देश करके एक ही सूत्र द्वारा अभीष्टसिद्धि करते हैं, परन्तु पाणिनि ने इसका पर्याप्त विस्तार किया है और इसीलिए उन्हें १७ सूत्र बनाने पड़े हैं - "विसर्जनीयस्य सः, सोऽपदादौ, नमस्सुरसोर्गत्योः- इडाया वा" (अ०८/३/३४,३८,४० - ५४)। इससे उभयत्र प्रक्रियाकृत लाघव - गौरव स्पष्ट है ।
[रूपसिद्धि]
१. अयस्पाशम् । कुत्सितम् अयः । अयः+ पाश + सि । कुत्सित अर्थ में पाशप्रत्यय, विसर्ग को सकार आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२-४. अयस्कल्पम् । किञ्चिदूनं कल्पम् । अयः+ कल्प + सि । किञ्चिदून अर्थ में कल्प-प्रत्यय, विसर्ग को सकारादेश तथा विभक्तिकार्य | अयस्काम्यति ।अयस्काम्यति । अयः+ काम्य + अन् + ति | समासादि, काम्यप्रत्यय तथा सकारादेश | अयस्कम् । अज्ञातादि अयः । अयः+ क + सि | समासादि, कप्रत्यय एवं सकारादेश |