________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
४०३
[समीक्षा]
कुत्सितः पुरुषः ‘कापुरुषः, कुपुरुषः' में 'पुरुष' शब्द के परवर्ती होने पर 'कु' को 'का' आदेश का विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है - "विभाषा पुरुषे" (अ० ६ / ३ / १०६) ।
[रूपसिद्धि]
१. कापुरुषः, कुपुरुषः । कुत्सितः पुरुषः । कु + पुरुष + सि । तत्पुरुष समास, विभक्तिलोप, प्रकृतसूत्र से कु के स्थान में वैकल्पिक 'का' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः " ( २/३/६३) से स् को विसगदिश || ३६३ | ३६४. याकारौ स्त्रीकृतौ ह्रस्वौ क्वचित् [ २/५/२७] [सूत्रार्थ]
समास में लक्ष्यानुरोध से कहीं-कहीं पर स्त्रीलिङ्गकृत ईकार तथा आकार को स्वादेश होता है || ३६४|
[दु० बृ०]
ईश्च आकारश्च याकारौ, याकारौ स्त्रीकृतौ ह्रस्वौ भवतः, समासे क्वचिल्लक्ष्यानुरोधात् । रेवतिमित्रः, रोहिणिमित्रः, भरणिमित्रः, इष्टकचितम् ईषिकतूलम्, मालभारिणी कन्या । एवमन्येऽपि || ३६४ | [दु० टी०]
याकारौ० । क्वचिद्ग्रहणाद् इह तत्पुरुषो न वर्तते इत्याह-समास इति । रेवती मित्रमस्य, रोहिणी मित्रमस्य, भरणी मित्रम् अस्येति विग्रहः । शिशपायाः स्थलं शिशपस्थलम्, संज्ञायाम् एव । न च भवति - नान्दीकरः, नान्दीघोषः, नान्दीविशालः, लोमकाषण्डः । इष्टकाभिश्चितम्, ईषिकायास्तूलम् । मालां बिभर्तीति ताच्छील्ये आभीक्ष्ण्ये वा णिनिः । “इष्टकेषिकामालानां चिततूलभारिषु" (अ०६/३/६५) तदन्तविधिरपीष्यते । पक्वेष्टकचितम्, मुञ्जेषिकतूलम्, उत्पलमालभारिणी । अङ्गीकृतयोरपीकारोकारयोर्वा ह्नस्व इष्यते । ग्रामणिपुत्रः, ग्रामणीपुत्रः । यवलुपुत्रः, यवलूपुत्रः । इयुवाश्रययोर्न स्यात् । श्रीकुलम्, भ्रूकुलम् ।
भ्रूकुंशादीनां वा दृश्यते । भ्रुकुंशः, भ्रूकुंशः । भ्रुकुटि:, भ्रुकुटि: । अन्य आहअकारश्च वक्तव्यः । भ्रकुंशः, भ्रकुटिः । बहुपदेऽपि दृश्यते - अलाबुकर्कन्धुदुन्दुफलमिति ।