________________
नामचतुष्टयाप्याये पनमः समासपादः
४०१ पूर्वयोगे तुशब्दः पुनर का पुनरीषदर्थे तत्पुरुषे भवतीति । तेन स्वर इह न संबध्यते । यत्र क्वचिद् ईषदर्थता तत्र स्वरे व्यञ्जने च भवतीति । ईषदर्थे पूर्वेणैव सिद्धत्वाद् अक्षशब्दे परतः कुत्सितार्थस्यैव भवति इत्याह-काक्षेणेत्यादि । कुत्सितमक्षं काक्षम्, तेनेषदर्थ इति विशेषणादिहाव्यय एव कुशब्दो न पृथ्वीवाची, तथा "कोः कत्" (२/५/२४) इत्यत्रापि दृष्टपरिकल्पनावशात् ततो हि कुशब्दो वर्तत इति ।।३६२ ।
[क० च०]
का त्वी० । अर्थग्रहणं तु सुखार्थम् । 'का त्वक्षे ईषद्' इति ईषदर्थस्य लाभात् । अनिन्द्रियपर्यायेऽक्षशब्देऽपि स्यादेवाविशेषात् । कुत्सितोऽक्षः काक्षो द्यूतादिः । बहुव्रीहावपि मतम्-कुत्सिते अक्षिणी यस्य स काक्षः । “सक्थ्यक्षिणी स्वाङ्गे" (२/६/४१ – ५०) इत्यत्प्रत्ययः । नैतद् भाष्ये वार्तिके च चिन्तितमिति टीका ।।३६२ ।
[समीक्षा]
'ईषन्मधुरम्-कामधुरम्, ईषल्लवणम्-कालवणम्' इत्यादि स्थलों में ईषदर्थक 'कु' शब्द को 'का' आदेश दोनों व्याकरणों में उपलब्ध होता है । पाणिनि के सूत्र हैं - "का पथ्यक्षयोः, ईषदर्थे" (६/३/१०४,१०५)। अष्टाध्यायी में विस्तार अभीष्ट होने से 'कु' के 'कत्-का-कव' आदेशविधायक आठ सूत्र हैं, जबकि कातन्त्र में लाघव की प्रधानता के कारण केवल तीन ही सूत्र उपलब्ध होते हैं।
[रूपसिद्धि]
१. कालवणम् । ईषल्लवणम् । कु + लवण + सि । तत्पुरुष समास, विभक्तिलोप, ईषदर्थक 'कु' शब्द के स्थान में प्रकृत सूत्र द्वारा 'का' आदेश, लिङ्गसंज्ञा, सिप्रत्यय, उसका लोप तथा मु-आगम ।
२. काम्लम् । ईषद् अम्लम् । कु+अम्ल +सि । पूर्ववत् समासादि, कु को का आदेश, समानलक्षण दीर्घ, परवर्ती अकार का लोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
___३. काक्षेण वीक्षते । कुत्सिते अक्षिणी यस्य, तेन | कु + अक्षि + औ+टा । बहुव्रीहिसमास, विभक्तिलोप, कु को का-आदेश, “सक्थ्यक्षिणी स्वाङ्गे" (२/६/ ४१ -५०) से समासान्त ‘अत्' प्रत्यय, इकारलोप, लिङ्गसंज्ञा ता प्रत्यय, इन आदेश, "अवर्ण इवर्णए"(१/२/२) से अ को ए-इका लोप तथा नकार को णकारादेश ।।३६२ ।