________________
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. असवर्णः। न सवर्णः । न + संवर्ण + सि । प्रकृत सूत्र से नघटित नकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा "रेफसोर्विसर्जनीयः" (२/३/६३) से सकार को विसगदिश ।
२. अघोषाः । न विद्यते घोषो ध्वनिर्येषां ते । न + घोष + जस् । बहुव्रीहि समास, विभक्तिलोप, नघटित नकार का प्रकृत सूत्र द्वारा लोप, लिङ्गसंज्ञा, प्रथमाबहुवचन में जस्प्रत्यय, समानलक्षणदीर्घ, परवर्ती अकार का लोप एवं सकार को विसगदिश |
३. अब्राह्मणः । ब्राह्मणस्याभावः । नञ् + ब्राह्मण + सि | नघटित नकार का प्रकृत स्त्रद्वारा लोप, लिङ्गसंज्ञा, प्रथमा-एकवचन सिप्रत्यय तथा सकार को विसगदिश ||३५९।
३६०. स्वरेऽक्षरविपर्ययः [२/५/२३] [सूत्रार्थ]
नञ्तत्पुरुषसमास में स्वर वर्ण के परवर्ती होने पर 'न' तथा 'अ' अक्षर का विपर्यय होता है ।।३६०।
[दु० वृ०]
नस्य सम्बन्धिनि तत्पुरुषे स्वरेऽक्षरविपर्ययो भवति । अनजः, अनजम्, अनजकः ।।३६०।
[दु० टी०]
स्वरे० । अक्षरमिह वर्णो वा स्वरो वा । अनज इत्यादि । न अजः, अजस्याभावः, न विद्यतेऽजो यस्मिन्निति विग्रहः ।अनस्वर इति न कृतम्, विपर्ययग्रहणसामर्शद् "णना हस्वोपधाः स्वरे द्विः" (१/४/७) इत्यपि बाध्यते । तत्रोपधाग्रहणमनित्यार्थं चेत्, तर्हि तस्यैव प्रपञ्चार्थम् । न भ्राजते नभ्राट् । “क्विन् प्राजि०" (४/४/५७) इत्यादिना क्विप् । नपात् । पातेः शन्तृङ्, नपुंसकत्वान्नलोपः न वेत्तीति नवेदाः, अस्प्रत्ययान्तः । असत्सु साधवोऽसत्याः, न असत्याः नासत्याः, सत्या एवेत्यर्थः । न मुञ्चतीति नमुचिः । मुचेरौणादिकः किः । नास्य कुलमस्तीति नकुलः । नास्य खमस्तीति नखः । न स्त्री न पुमान् इति नपुंसकम् । स्त्रीपुंसयोः पुंसकभावश्च | न क्षरति क्षीयते वा नक्षत्रमिति निपातनम् ।