________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३८७
इयं चागमिका वृद्धिरिति कुतोऽत्र प्रतिषेधप्राप्तिः । यथा वैयाकरणी भार्या यस्य स वैयाकरणभार्य इति पुंवद्भाव एव । तथा रक्तविकारयोरपि । कषायेण रक्ता काषायी, काषायी बृहतिका यस्य स काषायबृहतिकः । लोहस्य विकारो लौही, लौही ईशा यस्य स लौहेशः । ईदन्तस्य स्वाङ्गस्य न त्विति । तुशब्देऽप्यर्थे नापि ईदन्तस्य स्वाङ्गस्येत्यर्थः । दीर्घकेशीभार्य इति अमानिनीति वचनाद् मानिनि पुंवद्भाव एव दीर्घकेशमानिनी । तथा जातेरिति । कठीभार्यः । बह्वृचभार्यः । अमानिनीत्येव - कठमानिनी । बह्वृचमानिनी || ३५६ । [क० च०]
"
1
संज्ञा० । क एवोपधा यस्य स्त्रीप्रत्ययस्येति विग्रहः । पञ्चमीभार्यः । ननु पञ्चमीशब्दस्य स्त्रीकारान्तस्य भाषितपुंस्कत्वाभावादेव पुंवत्त्वं न भविष्यति किं पूरणीप्रतिषेधेनेति ? उच्यत-अत एव निषेधादवयवस्य भाषितपुंस्कत्वात् समुदायस्य भाषितपुंस्कताऽस्त्येवेत्यनुमीयते । तेन कल्याणी इत्यत्र न द्व्यङ्गवैकल्यमित्युक्तम् । मद्रिकाभार्य इति । वृजिमद्राभ्यां भवाद्यर्थे को दृश्यते इति टीका । अत्र कथं पुंवद्भावः कोपधत्वादित्याह-कथमिति ।पाकाभ्यां तद्धितः को विधीयते, रजकादित्वात् । भेक इत्यौणादिकः । पाकी भार्या यस्य, भेकी भार्या यस्येति विग्रहः । तथा जातेरिति । आकृतिग्रहणा जातिरिह गृह्यते । ईदन्तस्येत्यनुवर्तते, तेन न शूद्रा भार्या यस्य 'अशूद्रभार्यः' इति पुंवत् स्यादेव | 'शूद्रान्महतः' इति नियमाज्जातिमात्रे ईर्न स्यात् । पञ्ज्यां वैयाकरणभार्य इति पुंवद्भाव एवेति । अथैवं टीकया सह विरोधः । वृद्धेर्निमित्तं यस्मिन्निति टीकाकृतोक्तत्वात् ? सत्यम् | टीकाकृता तु मतान्तरम् अनेन दर्शितम् || ३५६ |
[समीक्षा]
‘दत्ताभार्यः, गुप्ताभार्यः' आदि संज्ञाओं में, 'दशमीभार्यः, पञ्चमीपाशा' आदि पूरणप्रत्ययान्त शब्दों में तथा पाचिकाभार्यः, कारिकाभार्यः आदि कोपध शब्दों में पुंवद्भाव का निषेध दोनों ही व्याकरणों में किया गया हैं । पाणिनि ने एतदर्थ दो सूत्र बनाए हैं - " न कोपधायाः, संज्ञापूरण्योश्च" (अ० ६/३/३७,३८) ।
[रूपसिद्धि]
9.
दत्ताभार्यः । दत्ता भार्या यस्य सः । दत्ता + सि + भार्या + सि । दानक्रियाप्रवृत्तिनिमित्तभूत होने से दत्ताशब्द संज्ञाशब्द तथा भाषितपुंस्क है, अतः उक्त सूत्र