________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३८५ है - "स्त्रियाः पुंवद् भाषितपुंस्कादनूङ समानाधिकरणे स्त्रियामपूरणीप्रियादिषु" (अ० ६/३/३४)।
[रूपसिद्धि]
१. शोभनभार्यः । शोभना भार्या यस्य । शोभना + सि + भार्या + सि | बहुव्रीहि समास, विभक्तिलोप, शोभना' शब्द का प्रकृत सूत्र से पुंवद्भाव, परवर्ती भार्या-शब्दस्थ आकार को ह्रस्व, लिङ्गसंज्ञा, सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/३/६३) से सकार को विसगदिश।
२. दीर्घजङ्घः । दीर्घा जङ्घा यस्यासौ । दीर्घा + सि + जया + सि । बहुव्रीहि समासादि दीर्घा' को पुंवद्भाव, 'जङ्घा' शब्द को ह्रस्वादेश तथा विभक्तिकार्य ।।३५५ ।
३५६. संज्ञापूरणीकोपधास्तु न [२/५/१९] [सूत्रार्थ]
संज्ञाशब्द, पूरणप्रत्ययान्त शब्द तथा ककारोपधावाले शब्दों का पुंवद्भाव नहीं होता है ।।३५६।
[दु० वृ०]
इह पुंवन्मात्रं वर्तते । संज्ञापूरणीकोपधास्तु पुंवद्पा न भवन्ति । दत्ताभार्यः, गुप्ताभार्यः, पञ्चमीभार्यः, पञ्चमीयते, पञ्चमीमानिनी । पाचिकाभार्यः, मद्रिकाभार्यः । कथं पाकभार्यः, भेकभार्यः, शुष्कभार्यः ? इति, अभिधानात् । वृद्धिनिमित्तस्यारक्तविकारस्य न च तद्धितस्यापीदन्तस्य स्वाङ्गस्य, न त्वमानिनि, तथा जातेः ।।३५६ ।
[दु० टी०]
संज्ञा० । इह पुंवन्मात्रं वर्तते इति किमुक्तं भवति । कृदाख्यातयोरपि पुंवद्भावस्य प्रतिषेधः, न पुनः प्रस्तुतस्यैवेत्यर्थः । कथमेतत् पृथग्वचनात्, अन्यथा असंज्ञापूरणीकोपधं पुंवदित्यादि सूत्रं विदध्यात् । तसादिष्वेषां यथासंभवं स्त्रीत्वविवक्षैव दृश्यते । दत्ता भार्या यस्य, गुप्ता भार्या यस्येति व्युत्पत्तिः । संज्ञायां दत्ता-गुप्ताशब्दौ दानगोपनक्रियाप्रवृत्तिनिमित्तभूतौ भाषितपुंस्काविति कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम् । तद्धितस्य वोश्च यः ककार इत्यर्थः । मद्रवृजिभ्यां को दृश्यते भवादावर्थे । वृद्धीत्यादि । वर्धनं वृद्धिरित्याकारोऽपि गृह्यते । वृद्धेनिमित्तं यस्मिन्नस्ति स वृद्धिनिमित्तस्तद्धितः । रक्तश्च