________________
कातन्त्रव्याकरणम्
विशेष्यगतलिङ्ग्ङ्गसंख्याकं तत् कथं चतुष्पथम् इदम इतीदम् एकत्वेनानुप्रयोगः । चतुर्णां पथां समाहारः इत्युक्ते बहुत्वार्थस्य लाभाच्चतुष्पथाद्यतिरिक्तसमाहारादर्थान्तरस्याभावेन विशेषणेऽपि बहुवचनस्यैव युक्तत्वादित्याह - शोभनमिति । शोभनत्वपरः । शोभनत्वप्रकारेणैकत्वाच्चतुष्पथं शोभनमिदमिति वाच्यत्वाददोष इति भावः । अन्ये तु शोभनमिति विशेषणाभावेऽपि चतुष्पथमिदमिति स्यादेव । यथा यूथमिदमिति । तथा चोक्तम् -
३७८
द्वन्द्वादी वा विशेष्ये वा यल्लिङ्गं तद् विशेषणे । प्रयोक्तव्यं पुनस्तत्र त्यदादिषु यदृच्छया ॥
इति त्यदादिषु विशेष्यस्य लिङ्गं यदृच्छया प्रयोक्तव्यमित्यर्थः ? अथान्यपदार्थबहुव्रीहेरन्यपदार्थलिङ्गता परपदार्थप्रधानतत्पुरुषस्यापि परपदार्थलिङ्गता भवतु, कथम् इतरेतरद्वन्द्वस्य परलिङ्गता ? सत्यम्, वृक्षादेरिव स्वभावात् । यद्येवं द्विग्वव्ययीभावयोर्नपुंसकलिङ्गविधानमनर्थकं स्वभावादेव सिद्धेरिति चेत्, मन्दमतिबोधनार्थम् । कथं तर्हि अश्ववडवौ, अश्ववडवे इति ? सत्यम् । असन्ध्यक्षरयोरस्य तौ तल्लोपश्चेति ज्ञापकात् क्वचित् पूर्वस्यापि लिङ्गं प्रतिपत्तव्यम् | अन्यथा सन्ध्यक्षरस्य नपुंसकत्वात् तच्छब्दस्यापि तदेव स्यादिति । अथ 'पञ्चगवम्, चतुष्पथम्' इत्यत्रापि अपात्रादिरदन्तोऽयमित्यादिना ई - प्रत्ययः कथन्न स्यात्, एतद्वचनवैयर्थ्यादिति । पात्रादेः‘द्विपात्रम्, त्रिभुवनम्' इत्युदाह्नियताम् । उच्यते - पञ्चगवम् इत्यादिरपि पात्रादिरिति । अत एव टीकाकृताऽपि पञ्चगवम् इत्यादिभ्योऽन्योऽपात्रादिरित्युक्तम् || ३५४।
[समीक्षा]
समाहारद्विगु समास के एकवद्भाव को नपुंसकलिङ्ग का विधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है- “स नपुंसकम्" (अ० २/४/१७) । अन्य विवरण पूर्ववर्ती सूत्र की समीक्षा के ही सदृश है ।
I
[रूपसिद्धि]
१. पञ्चगवम् । पञ्चानां गवां समाहारः । पञ्चन् + आम् + गो + आम्। “संख्यापूर्वी द्विगुरिति ज्ञेयः " (२/५/६ ) से द्विगु समास, विभक्तिलोप, "गौरतद्धिताभिधेये” ( द्र०,