________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३७९
२ / ६ / ४१-९) से समासान्त 'अत्' प्रत्यय, अवादेश, नलोप, 'पञ्चगव' की लिङ्गसंज्ञा, सिप्रत्यय, नपुंसकलिङ्ग होने से सिलोप तथा मु-आगम ।
२. चतुष्पथम् । चतुर्णां पथां समाहारः । चत्वार् + आम् + पथिन् + आम् +सि | द्विगुसमास, विभक्तिलोप, "पन्थ्यपूपुरः " (२/६/४१ – १९ ) से समासान्त ' अत्' प्रत्यय, इन्भाग का लोप, वा को उ, रेफ को विसर्ग-सकार - षकार, 'चतुष्पथ' की लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु - आगम || ३५४ |
३५५. पुंवद्भाषितपुस्कानूङपूरण्यादिषु स्त्रियां तुल्याधिकरणे [२/५/१८]
[सूत्रार्थ]
ऊङ्प्रत्ययान्तशब्दों को छोड़कर स्त्रीलिङ्गवाले भाषितपुंस्क शब्द का पुंवद्भाव होता है, पूरण्यादिवर्जित तुल्याधिकरण पद के परे रहने पर || ३५५ |
[दु० बृ०]
स्त्रियां वर्तमानो भाषितपुंस्कानूङ् पुंवद् भवति, स्त्रियां वर्तमाने तुल्याधिकरणे पूरण्यादिवर्जिते पदे परतः । शोभनभार्यः, दीर्घजङ्घः । अर्थात् पूर्वस्य च । स्त्रियामिति विशेषणात् - ग्रामणि कुलं दृष्टिरस्येति ग्रामणिदृष्टिः । कल्याणी प्रधानमेषां कल्याणीप्रधानाः । भाषितपुंस्कोऽर्थ इति किम् ? द्रोणीभार्यः । अनूङिति किम् ? ब्रह्मबन्धूभार्यः । अपूरण्यादिष्विति किम् ? कल्याणीपञ्चमा रात्रयः । मुख्यपूरणीग्रहणात् -कल्याणपञ्चमीकः पक्षः । आदिग्रहणात् कल्याणीप्रियः । 'प्रिया, मनोज्ञा, सुभगा, दुर्भगा, भक्ति, सचिवा, ष्वसा, कान्ता, क्षान्ता, समा, बाला, दुहिता, वामना' इति ।
[दु० टी० ]
पुंवदभा० । अथ कथमिह विग्रहः । किं भाषितपुंस्कादनूङ् भाषितपुंस्कश्चासौ अनूङ् चेति वा । तत्र यदि पञ्चमीलक्षणस्तत्पुरुषः स्याद् ऊसदृशः स्त्रीप्रत्ययः पुंवद् इति पुंवद्भावेन स्त्रीप्रत्ययप्रतिषेध एव गम्यते । नहि पुंसः प्रतिपदं कार्यमस्ति येनाति - दिश्यते । वतिप्रत्ययनिर्देशेऽपि प्रतिषेधो विज्ञायते । तद् यथा - उशीनरवन्मद्रेषु यवाः सन्तीति गम्यते । मातृवदस्याः कलाः सन्ति न सन्तीति गम्यते । एवमिहापि