________________
नामचतुष्टयाध्याये पनमः समासपादः कथयति । कठादिप्रोक्तेष्वध्ययनेषु शाखाख्येषु सोऽयमित्यभेदसंबन्धात् कठादिशब्दास्तानि कठादिशब्दवाच्यान्यध्ययनानि चरणानि यदाऽध्ययनसम्बन्धात् पुरुषेषु वर्तन्ते, तदा द्वन्द्वः समाहार एवाभिधीयते स्थेणद्यतनीत्यदि । तिष्ठतेरिणश्च याऽद्यतनी तस्याः प्रयोग एव विषयो येषामिति । कठेन प्रोक्तं वेदं विदन्ति अधीयते वा एवं कुथुमिना प्रोक्तम्, कालापिना प्रोक्तम् इत्यण, तस्य लुक् नाद्रियते । इह संज्ञारूपास्तद्धिता लोकोपचारादेवावसेया इति । यजुर्वेदविहिताः क्रतवो यजु:क्रतवस्तेषामनपुंसकलिङ्गानाम् | अर्कश्चाश्वमेधश्चेति । नपुंसकलिङ्गानां तु राजसूयवाजपेये । ससोमको हि यागः क्रतुस्तेन दर्शपौर्णमासावित्यत्र न नियमः।
अमावास्यायां भवो दर्शः, पौर्णमास्यां भवः पौर्णमासः।निकटपाठानामिति । निकटः पाठो येषाम् इति पदमधीत्य क्रममधीते, बहुललक्षण एव कः । अप्राणीत्यादि । अप्राणिजातयश्च विसदृशलिङ्गानि च नदाश्च देशाश्च नगराणि चेति । आरा शस्त्रीति । प्राणिनोऽन्योऽप्राणी प्राणिसदृशस्तेनाद्रव्यजातेर्न स्यात् । रूपरसगन्धस्पर्शाः । गङ्गा च नदी, शोणश्च नदः, कुरवश्च देशाः, कुरुक्षेत्रं च मथुरा च नगरी, पाटलिपुत्रं च नगरम् इति । देशानामिति सिद्धे नगराणामिति वचनाद् ग्रामाणां न भवति । जाम्बवशालूकिन्यौ । जाम्बवश्च ग्रामः, शालूकिनी चेति विग्रहः कथं शौर्यं च नगरं केतवा च ग्रामःशौर्यकतवम् | नगराश्रयो हि मुख्यो विधिः, ग्रामाश्रयप्रतिषेधो नास्ति । देश इह जनपदाध्यासितो गृह्यते, पृथक् नदीग्रहणात् । तेन गौरी च पर्वतः कैलासश्च गौरीकैलासौ । शाश्वतिकं वैरं विद्यते येषामिति । अहिश्च नकुलश्च अहिनकुलम् । कथं 'देवासुरैरमृतमम्बुनिधिर्ममन्थे' इति नेदं शाश्वतिकमेषां वैरमिति, अपि तु नैमित्तिकमिति । कारवः शिल्पिनो रजकादयः । तक्षा च अयस्कारश्चेति विग्रहः । तूर्य एव तूर्यकः, स्वार्थे कः । प्राण्यङ्गानां तूर्यकाङ्गानां चेति सम्बन्धः । पाणी च पादौ चेति । मार्दङ्गिकश्च पाणविकश्चेति । मृदङ्गवादनं पणववादनं शिल्पमस्येति इकण् । तेनेत्यादि । हस्तिनश्च अश्वाश्चेति । अबहुत्वे तु हस्ती चाश्वश्चेति हस्त्यश्वौ । क्षुद्रजन्तव एव क्षुद्रजन्तुकाः । कुत्सायां कः । क्षुद्रजन्तुकानां फलानां च यो द्वन्द्व इति संबन्धः । व्यञ्जनात् प्राग् बहुत्वे इति संबध्यते । यूकाश्च लिख्याश्चेति अपचितपरिमाणा इह क्षुद्रा गृह्यन्ते न तु अङ्गहीनाः। शीलहीनः कृपणश्चेति । तत्र क्षुद्रेषु जन्तुषु स्मृतिभेदः, अनस्थिकाः प्राणिन इत्येके |